मराठी

SSC (English Medium) इयत्ता १० वी - Maharashtra State Board Important Questions for Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
[object Object]
[object Object]
विषय
मुख्य विषय
अध्याय
Advertisements
Advertisements
Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]
< prev  81 to 100 of 161  next > 

समासानां तालिकापूर्ति कुरुत ।

समस्तपदम विग्रहः समासनाम
______ विविधानि बीजानि कर्मधारयः
Appears in 1 question paper
Chapter: [0.091] समासा:।
Concept: समासा:।

समासानां तालिकापूर्ति कुरुत ।

समस्तपदम विग्रहः समासनाम
प्रतिदिनम्‌ दिनेदिने ______
Appears in 1 question paper
Chapter: [0.091] समासा:।
Concept: समासा:।

समासानां तालिकापूर्ति कुरुत।

समस्तपदम् विग्रह: समासनाम
प्रत्यहम्‌ अहनि अहनि। ______।
Appears in 1 question paper
Chapter: [0.091] समासा:।
Concept: समासा:।

समासानां तालिकापूर्ति कुरुत।

समस्तपदम् विग्रह: समासनाम
______ जलं ददाति इति। उपपद-तत्पुरुष:।
Appears in 1 question paper
Chapter: [0.091] समासा:।
Concept: समासा:।

समासानां तालिकापूर्ति कुरुत।

समस्तपदम् विग्रह: समासनाम
असत्यम्‌ न सत्यम्‌। ______।
Appears in 1 question paper
Chapter: [0.091] समासा:।
Concept: समासा:।

समासविग्रहं कुरुत।

समस्तपदम् विग्रहः समासनाम
व्याघ्रभल्लूकौ ______ इतरेतर द्वन्द्व:।
Appears in 1 question paper
Chapter: [0.091] समासा:।
Concept: समासा:।

समासानां तालिकापूर्ति कुरुत।

समस्तपदम् विग्रह: समासनाम
पन्नगभूषण: ______। बहुव्रीहि:।
Appears in 1 question paper
Chapter: [0.091] समासा:।
Concept: समासा:।

माध्यमभाषया सरलार्थं लिखत।

नद्यौ रे विश्चामित्र, नैव विरमाव: त्वत्कृते। नैव कुर्व: देवेन्द्रस्य कार्ये अधिक्षेपम्।
विश्चामित्र नैव मातः, मास्तु देवेन्द्रस्य अवज्ञा। केवलम्‌ इच्छाम: परतीरं गन्तुम्‌। हे मातः, प्रसीद। वयं सर्वे तव पुत्रा: एव। न वयं कदापि तव उपकारान्‌ विस्मराम:।
Appears in 1 question paper
Chapter: [0.1] नदीसूक्तम्। (संवादः)
Concept: नदीसूक्तम्।

माध्यमभाषया उत्तर लिखत।

जटायुरावणयोः सङ्घर्षस्य वर्णनं कुरुत।

Appears in 1 question paper
Chapter: [0.11] जटायुशौर्यम्। (पद्यम्)
Concept: जटायुशौर्यम्।

माध्यमभाषया उत्तरं लिखत।

शङ्करेण संन्यासार्थं कथम्‌ अनुमतिः लब्धा?

Appears in 1 question paper
Chapter: [0.12] आदिशङ्कराचार्यः। (गद्यम्)
Concept: आदिशक्ङराचार्य:

गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत।

एकस्मिन् दिने आचार्य: शिष्यगणेन सह गङ्गास्नानार्थम्‌ अगच्छत्‌। तदा मार्गे कोऽपि दरिद्र: मलिनकाय:, जीर्णवस्त्रधारी मनुष्य: तस्य पुरत: आगच्छत्‌। तं दृष्ट्वा शिष्या: तम्‌, 'अपसर, अपसर इति उच्चै: अवदन्‌। 

स: मनुष्य: अपृच्छत्‌- “अपसर, अपसर इति कं वदसि ? शरीरं वा आत्मानं वा? आत्मा तु परमेश्वरस्य अंश: अत: सर्वेषां समान: एव। तथा च सर्वेषां शरीराणि पञ्चमहाभूतात्मकानि। तर्हि कथं तव शरीरं मम शरीराद्‌ भिन्नम्, अहं च त्वद्‌ भिन्न: ?" वेदान्तततत्वस्य सारं तस्य मुखात्‌ श्रुत्वा आचार्य: तं प्रणनाम। ज्ञानं तु कस्मादपि ग्राह्यम्‌। यस्माद्‌ ज्ञानं लभते स गुरुरेव इति विचारेण आचार्य: तत्रैव `मनीषापञ्चकम्‌' इति स्तोत्रं रचितवान्‌।

एवम्‌ आसेतुहिमाचलं पर्यटन्‌ अद्वैत-सिद्धान्तस्य प्रचारम्‌ अकरोत्‌ सः।
अष्टवर्षे चतुर्वेदी द्वादशे स्त्रवित्।
षोडशे कृतवान्‌ भाष्यं द्वात्रिंशे मुनिरभ्यगात्‌।।

(1) अवबोधनम्‌।   (4 तः 3)

(क) उचितं कारणं चित्वा वाक्यं पुनर्लिखत।   1

शङ्कर: मलिनकायं मनुष्यं प्रणनाम यत: ______।

  1. मलिनकाय: मनुष्य: शङ्करं सङ्कटात्‌ अरक्षत्‌ ।
  2. सः मलिनकाय: मनुष्य: वेदान्तस्य सारं जानाति स्म।

(ख) कः कं वदति?   1

'अपसर अपसर इति कं वदसि?'

(ग) वाक्यं पुनर्लिखित्वा सत्यम्‌/असत्यम्‌ इति लिखत।   1

यस्मात्‌ ज्ञानं लभते स: गुरुः

(घ) अमरकोषात्‌ शब्दं योजयित्वा वाक्यं पुनर्लिखत।   1

मार्गे कोऽपि मनुष्य: तस्य पुरतः आगच्छत्‌।

(2) शब्दज्ञानम्‌।   (3 तः 2)

(क) सन्धिविग्रहं कुरुत।   1

पूर्वपदं उत्तरपदं च लिखत

  1. तत्रैव = ______ + एव।
  2. कस्मादपि = कस्मात्‌ + ______।

(ख) विशेषण-विशेष्ययोः मेलनं कुरुत।   1

'अ' 'आ'
(1) दरिद्रः (1) शरीरम्‌
(2) भिन्नम् (2) शिष्यः
  (3) मनुष्यः

(ग) गद्यांशात्‌ द्वे त्वान्त-अव्यये चित्वा लिखत।   1

(3) जालरेखाचित्ं पूरयत।   1

Appears in 1 question paper
Chapter: [0.12] आदिशङ्कराचार्यः। (गद्यम्)
Concept: आदिशक्ङराचार्य:

योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत।

त्वम्‌ इदानीमेव संन्यासं ______।

Appears in 1 question paper
Chapter: [0.121] अभ्यासपत्रम् - ३।
Concept: अभ्यासपत्रम् - ३।

तालिकापूर्तिं कुरुत।

धातुसाधित-विशेषण-तालिका।

धातुः क्त क्तवतु कृत्याः शतृ/शानच्
कथ (10 उ.प.) ______ कथितवान्‌ कथ्यः ______
लभ्‌ (1 आ.प.) लब्धः ______ ______ लभमानः
प्र + विश्‌ (6 प.प.) प्रविष्ट: ______ प्रवेश्यः ______
Appears in 1 question paper
Chapter: [0.121] अभ्यासपत्रम् - ३।
Concept: अभ्यासपत्रम् - ३।

धातुसाधित-विशेषण- तालिका ।

धातु: क्त क्तवतु कृत्याः शत्रु/शानच
ज्ञा (9 प.प.) ______ ज्ञातवान्‌ ______ जानन्‌
पत्‌ (1 प.प.) पतितः ______ पतनीयः ______
प्रच्छ्‌-पृच्छ्‌ (6 प.प.) पृष्टः  ______ प्रष्टव्यः पृच्छन्
Appears in 1 question paper
Chapter: [0.12300000000000001] शतृ-शानच्-प्रत्ययान्तानि (कर्तरि- वर्तमानकालवाचक - धातुसाधित -विशेषणानि।)
Concept: शतृ-शानच्-प्रत्ययान्तानि (कर्तरि- वर्तमानकालवाचक - धातुसाधित -विशेषणानि।)

माध्यमभाषया उत्तरं लिखत ।

'कं संजघान कृष्णः...............इति श्लोकं स्पष्टीकुरुत ।

Appears in 1 question paper
Chapter: [0.13] चित्रकाव्यम्। (पद्यम्)
Concept: चित्रकाव्यम्।

‘वैद्यराज नमस्तुभ्यम्’ अस्य श्लोकस्य स्पष्टीकरण माध्यमभाषया लिखत।

Appears in 1 question paper
Chapter: [0.13] चित्रकाव्यम्। (पद्यम्)
Concept: चित्रकाव्यम्।

समानार्थकं पदं लिखत।

सुता =  ......।

Appears in 1 question paper
Chapter: [0.13] चित्रकाव्यम्। (पद्यम्)
Concept: चित्रकाव्यम्।

पद्ये शुद्धे पूर्णे च लिखत।

भिक्षुः क्वास्ति ______ पातु वः।।

Appears in 1 question paper
Chapter: [0.13] चित्रकाव्यम्। (पद्यम्)
Concept: चित्रकाव्यम्।

समानार्थकशब्दान्‌ लिखत।

सुगमः = ......।

Appears in 1 question paper
Chapter: [0.14] प्रतिपदं संस्कृतम्। (संवाद:)
Concept: प्रतिपदं संस्कृतम्।

माध्यमभाषया सरलार्थ लिखत। 

एकीभूय यथा सर्वे वर्णा गच्छन्ति शुक्लताम्‌।
तथा सम्भूय शंसन्ति धर्मा मानवतागुणम्‌।।

Appears in 1 question paper
Chapter: [0.15] मानवताधर्मः। (पद्यम्)
Concept: मानवताधर्मः।
< prev  81 to 100 of 161  next > 
Advertisements
Advertisements
Maharashtra State Board SSC (English Medium) इयत्ता १० वी Important Questions
Important Questions for Maharashtra State Board SSC (English Medium) इयत्ता १० वी Algebra
Important Questions for Maharashtra State Board SSC (English Medium) इयत्ता १० वी English
Important Questions for Maharashtra State Board SSC (English Medium) इयत्ता १० वी English (Second/Third Language)
Important Questions for Maharashtra State Board SSC (English Medium) इयत्ता १० वी Geography
Important Questions for Maharashtra State Board SSC (English Medium) इयत्ता १० वी Geometry Mathematics 2
Important Questions for Maharashtra State Board SSC (English Medium) इयत्ता १० वी Hindi
Important Questions for Maharashtra State Board SSC (English Medium) इयत्ता १० वी Hindi (Second/Third Language) [हिंदी (दूसरी/तीसरी भाषा)]
Important Questions for Maharashtra State Board SSC (English Medium) इयत्ता १० वी Hindi - Composite [हिंदी - संयुक्त]
Important Questions for Maharashtra State Board SSC (English Medium) इयत्ता १० वी History and Political Science
Important Questions for Maharashtra State Board SSC (English Medium) इयत्ता १० वी Marathi (Second Language) [मराठी (द्वितीय भाषा)]
Important Questions for Maharashtra State Board SSC (English Medium) इयत्ता १० वी Marathi - Composite [[मराठी - संयुक्त (द्वितीय भाषा)]
Important Questions for Maharashtra State Board SSC (English Medium) इयत्ता १० वी Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]
Important Questions for Maharashtra State Board SSC (English Medium) इयत्ता १० वी Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]
Important Questions for Maharashtra State Board SSC (English Medium) इयत्ता १० वी Science and Technology 1
Important Questions for Maharashtra State Board SSC (English Medium) इयत्ता १० वी Science and Technology 2
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×