मराठी

Arts (English Medium) इयत्ता ११ - CBSE Question Bank Solutions for Sanskrit (Elective)

Advertisements
[object Object]
[object Object]
विषय
मुख्य विषय
अध्याय
Advertisements
Advertisements
Sanskrit (Elective)
< prev  61 to 80 of 599  next > 

अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

क्रोडन्‌ + ड्व= ______

[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined

अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

चन्द्रोऽपि ।

[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined

Advertisements

अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

निःश्वासन्धः

[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined

अधोलिखितानां कर्तृक्रियापदानां समुचितं मेलनं कुरुत ।

प्लवद्खाः नदन्ति
वनान्ताः समाश्वसन्ति
शिखिनः भान्ति
नद्यः ध्यायन्ति
मत्तगजा वर्षन्ति
प्रियाविहीनाः नृत्यन्ति
घनाः वहन्ति
[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined

अधोलिखितेषु श्लोकेषु प्रयुक्तालङ्काराणां निर्देशं कुरुत ।

पतितैः पतमानेश्च ______ क्रीडन्निव समन्ततः।

[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined

अधोलिखितेषु श्लोकेषु प्रयुक्तालङ्काराणां निर्देशं कुरुत ।

वहन्ति वर्षन्ति ______ प्लवद्गाः।

[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined

अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

रविसडक्रान्तसोभाग्यः ______ चन्द्रमा न प्रकाशते।

[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined

अधोलिखितयोः श्लोकयोः अन्वयं प्रदर्शयत्‌ ।

समुद्वहन्तः सलिलातिभार ______ प्रयान्ति।

[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined

अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

हसो यथा ______ तथाम्बरस्थः।

[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined

अधोलिखितश्लोकेषु छन्दो निर्देशः कार्यः ।

क्वचित्प्रकाशम् ______ शान्तमहार्णवस्य।

[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined

अधोलिखितश्लोकेषु छन्दो निर्देशः कार्यः ।

हसो यथा ______ तथाम्बरस्थः।

[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined

अधोलिखितश्लोकेषु छन्दो निर्देशः कार्यः ।

रविसङ्क्रान्तसोभाग्यः ______ प्रकाशते।

[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined

जातकमालायाः लेखकः कः?

[0.03] परोपकाराय सतां विभूतयः
Chapter: [0.03] परोपकाराय सतां विभूतयः
Concept: undefined > undefined

कथायां वर्ति जन्मनि बोधिसत्त्वः कः बभूव?

[0.03] परोपकाराय सतां विभूतयः
Chapter: [0.03] परोपकाराय सतां विभूतयः
Concept: undefined > undefined

सरः लघुपल्वलमिव कथमभवत्‌?

[0.03] परोपकाराय सतां विभूतयः
Chapter: [0.03] परोपकाराय सतां विभूतयः
Concept: undefined > undefined

महासत्त्वः मीनानां कै: परमनुग्रहम्‌ अकरोत्‌?

[0.03] परोपकाराय सतां विभूतयः
Chapter: [0.03] परोपकाराय सतां विभूतयः
Concept: undefined > undefined

बोधिसत्त्वः किमर्थ चिन्तामकरोत्‌?

[0.03] परोपकाराय सतां विभूतयः
Chapter: [0.03] परोपकाराय सतां विभूतयः
Concept: undefined > undefined

तोयं प्रतिदिनं केन स्पर्धमान क्षीयते स्म?

[0.03] परोपकाराय सतां विभूतयः
Chapter: [0.03] परोपकाराय सतां विभूतयः
Concept: undefined > undefined

आकाशे अकाला अपि के प्रादुरभवन्‌?

[0.03] परोपकाराय सतां विभूतयः
Chapter: [0.03] परोपकाराय सतां विभूतयः
Concept: undefined > undefined

कया आशङ्कया बोधिसत्वः पुनः पुनः पर्जन्यं प्रार्थितवान्‌?

[0.03] परोपकाराय सतां विभूतयः
Chapter: [0.03] परोपकाराय सतां विभूतयः
Concept: undefined > undefined
< prev  61 to 80 of 599  next > 
Advertisements
Advertisements
CBSE Arts (English Medium) इयत्ता ११ Question Bank Solutions
Question Bank Solutions for CBSE Arts (English Medium) इयत्ता ११ Accountancy
Question Bank Solutions for CBSE Arts (English Medium) इयत्ता ११ Business Studies
Question Bank Solutions for CBSE Arts (English Medium) इयत्ता ११ Computer Science (C++)
Question Bank Solutions for CBSE Arts (English Medium) इयत्ता ११ Economics
Question Bank Solutions for CBSE Arts (English Medium) इयत्ता ११ English Core
Question Bank Solutions for CBSE Arts (English Medium) इयत्ता ११ English Elective - NCERT
Question Bank Solutions for CBSE Arts (English Medium) इयत्ता ११ Entrepreneurship
Question Bank Solutions for CBSE Arts (English Medium) इयत्ता ११ Geography
Question Bank Solutions for CBSE Arts (English Medium) इयत्ता ११ Hindi (Core)
Question Bank Solutions for CBSE Arts (English Medium) इयत्ता ११ Hindi (Elective)
Question Bank Solutions for CBSE Arts (English Medium) इयत्ता ११ History
Question Bank Solutions for CBSE Arts (English Medium) इयत्ता ११ Mathematics
Question Bank Solutions for CBSE Arts (English Medium) इयत्ता ११ Political Science
Question Bank Solutions for CBSE Arts (English Medium) इयत्ता ११ Psychology
Question Bank Solutions for CBSE Arts (English Medium) इयत्ता ११ Sanskrit (Core)
Question Bank Solutions for CBSE Arts (English Medium) इयत्ता ११ Sanskrit (Elective)
Question Bank Solutions for CBSE Arts (English Medium) इयत्ता ११ Sociology
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×