मराठी

Arts (English Medium) इयत्ता १२ - CBSE Question Bank Solutions for Sanskrit (Elective)

Advertisements
[object Object]
[object Object]
विषय
मुख्य विषय
अध्याय
Advertisements
Advertisements
Sanskrit (Elective)
< prev  81 to 100 of 699  next > 

कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत- 

यशसा ______ अतिथिं प्रत्युज्जगाम।

[0.02] रघुकौत्ससंवादः
Chapter: [0.02] रघुकौत्ससंवादः
Concept: undefined > undefined

कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत- 

मानधनाग्रयायी ______ तपोधनम् उवाच।

[0.02] रघुकौत्ससंवादः
Chapter: [0.02] रघुकौत्ससंवादः
Concept: undefined > undefined

Advertisements

कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत- 

कुशाग्रबुद्धे! ______ कुशली। 

[0.02] रघुकौत्ससंवादः
Chapter: [0.02] रघुकौत्ससंवादः
Concept: undefined > undefined

कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत- 

हे राजन् सर्वत्र ______ अवेहि।

[0.02] रघुकौत्ससंवादः
Chapter: [0.02] रघुकौत्ससंवादः
Concept: undefined > undefined

कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत- 

स्तम्बेन अवशिष्ट: ______ इव आभासि।

[0.02] रघुकौत्ससंवादः
Chapter: [0.02] रघुकौत्ससंवादः
Concept: undefined > undefined

कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत- 

हे विद्वन! ______ गुरवे कियत् प्रदेयम्।

[0.02] रघुकौत्ससंवादः
Chapter: [0.02] रघुकौत्ससंवादः
Concept: undefined > undefined

कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत- 

______ अचिन्तयित्वा गुरुणा अहमुक्त: |

[0.02] रघुकौत्ससंवादः
Chapter: [0.02] रघुकौत्ससंवादः
Concept: undefined > undefined

अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

कोटीश्चतस्रो दश चाहर।

[0.02] रघुकौत्ससंवादः
Chapter: [0.02] रघुकौत्ससंवादः
Concept: undefined > undefined

अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

माभूत्परीवादनवावतार:।

[0.02] रघुकौत्ससंवादः
Chapter: [0.02] रघुकौत्ससंवादः
Concept: undefined > undefined

अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

द्वित्राण्यहान्यर्हसि सोढुमर्हन्।

[0.02] रघुकौत्ससंवादः
Chapter: [0.02] रघुकौत्ससंवादः
Concept: undefined > undefined

अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

निष्क्रष्टुमर्थं चकमे कुबेरात्।

[0.02] रघुकौत्ससंवादः
Chapter: [0.02] रघुकौत्ससंवादः
Concept: undefined > undefined

अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

दिदेश कौत्साय समस्तमेव।

[0.02] रघुकौत्ससंवादः
Chapter: [0.02] रघुकौत्ससंवादः
Concept: undefined > undefined

अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत

______ अध्वरे।

[0.02] रघुकौत्ससंवादः
Chapter: [0.02] रघुकौत्ससंवादः
Concept: undefined > undefined

अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत

______ कोषजातम्।

[0.02] रघुकौत्ससंवादः
Chapter: [0.02] रघुकौत्ससंवादः
Concept: undefined > undefined

अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत

______ अनुमितव्ययस्य।

[0.02] रघुकौत्ससंवादः
Chapter: [0.02] रघुकौत्ससंवादः
Concept: undefined > undefined

अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत

______ फलप्रसूति :।

[0.02] रघुकौत्ससंवादः
Chapter: [0.02] रघुकौत्ससंवादः
Concept: undefined > undefined

अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत

______ विवर्जिताय।

[0.02] रघुकौत्ससंवादः
Chapter: [0.02] रघुकौत्ससंवादः
Concept: undefined > undefined

विग्रह पूर्वकं समासनाम निर्दिशत -

उपात्तविद्य :

[0.02] रघुकौत्ससंवादः
Chapter: [0.02] रघुकौत्ससंवादः
Concept: undefined > undefined

विग्रह पूर्वकं समासनाम निर्दिशत -

तपोधन:

[0.02] रघुकौत्ससंवादः
Chapter: [0.02] रघुकौत्ससंवादः
Concept: undefined > undefined

विग्रह पूर्वकं समासनाम निर्दिशत -

वरतन्तुशिष्यः 

[0.02] रघुकौत्ससंवादः
Chapter: [0.02] रघुकौत्ससंवादः
Concept: undefined > undefined
< prev  81 to 100 of 699  next > 
Advertisements
Advertisements
CBSE Arts (English Medium) इयत्ता १२ Question Bank Solutions
Question Bank Solutions for CBSE Arts (English Medium) इयत्ता १२ Accountancy
Question Bank Solutions for CBSE Arts (English Medium) इयत्ता १२ Business Studies
Question Bank Solutions for CBSE Arts (English Medium) इयत्ता १२ Computer Science (Python)
Question Bank Solutions for CBSE Arts (English Medium) इयत्ता १२ Economics
Question Bank Solutions for CBSE Arts (English Medium) इयत्ता १२ English Core
Question Bank Solutions for CBSE Arts (English Medium) इयत्ता १२ English Elective - NCERT
Question Bank Solutions for CBSE Arts (English Medium) इयत्ता १२ Entrepreneurship
Question Bank Solutions for CBSE Arts (English Medium) इयत्ता १२ Geography
Question Bank Solutions for CBSE Arts (English Medium) इयत्ता १२ Hindi (Core)
Question Bank Solutions for CBSE Arts (English Medium) इयत्ता १२ Hindi (Elective)
Question Bank Solutions for CBSE Arts (English Medium) इयत्ता १२ History
Question Bank Solutions for CBSE Arts (English Medium) इयत्ता १२ Informatics Practices
Question Bank Solutions for CBSE Arts (English Medium) इयत्ता १२ Mathematics
Question Bank Solutions for CBSE Arts (English Medium) इयत्ता १२ Physical Education
Question Bank Solutions for CBSE Arts (English Medium) इयत्ता १२ Political Science
Question Bank Solutions for CBSE Arts (English Medium) इयत्ता १२ Psychology
Question Bank Solutions for CBSE Arts (English Medium) इयत्ता १२ Sanskrit (Core)
Question Bank Solutions for CBSE Arts (English Medium) इयत्ता १२ Sanskrit (Elective)
Question Bank Solutions for CBSE Arts (English Medium) इयत्ता १२ Sociology
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×