Advertisements
Chapters

Advertisements
Solutions for Chapter 12: वर्णविचारः
Below listed, you can find solutions for Chapter 12 of CBSE NCERT for Sanskrit - Abhyaswaan Bhav Class 9.
NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 9 12 वर्णविचारः अभ्यासः 1 [Pages 138 - 139]
एवमेवे एतेषां पदानामपि संयोजनं कुरुत-
स् + ऊ + क् + त् + इ + स् + औ + र् + अ + भ् + अ + म् – ______
एवमेवे एतेषां पदानामपि संयोजनं कुरुत-
प् + र् + अ + त् + य् + आ + ह् + आ + र् + अ: –______
एवमेवे एतेषां पदानामपि संयोजनं कुरुत-
अ + न् + उ + द् + आ + त् + त् + अः –______
एवमेवे एतेषां पदानामपि संयोजनं कुरुत-
इ + क् + छ + उ + द् + अ + ण् + ड् + अ + म् –______
एवमेवे एतेषां पदानामपि संयोजनं कुरुत-
म् + अ + ञ् + ज् + ऊ + ष् + आ – ______
एवमेवे एतेषां पदानामपि संयोजनं कुरुत-
ज् + ञ् + आ + न् + ए + च + छ् + उः – ______
एतमेव एतेषां पदानामपि विच्छेदं कुरुत-
विद्यालयः – ______
एतमेव एतेषां पदानामपि विच्छेदं कुरुत
पुत्रप्रीत्या – ______
एतमेव एतेषां पदानामपि विच्छेदं कुरुत-
आज्ञापयति – ______
एतमेव एतेषां पदानामपि विच्छेदं कुरुत-
प्रभृति – ______
एतमेव एतेषां पदानामपि विच्छेदं कुरुत-
प्रतीक्षा –______
एतमेव एतेषां पदानामपि विच्छेदं कुरुत-
अश्रद्धेयम् – ______
एतमेव एतेषां पदानामपि विच्छेदं कुरुत-
सुरक्षितम् –______
NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 9 12 वर्णविचारः अभ्यासः 2 [Page 140]
एतेषां वर्णानाम् उच्चारणस्थानं लिखत-
ट् ______ ओ ______ य् ______ ण् ______
एतेषां वर्णानाम् उच्चारणस्थानं लिखत-
थ् ______ ज् ______ ग् ______ उ ______
एतेषां वर्णानाम् उच्चारणस्थानं लिखत-
ए ______, न् ______, ऋ ______ व् ______
एतेषु मूर्धन्यवर्णान् गोलाकारं कुरुत-
च्, ल्, ए, म्, आ, ष्, य, उ
प्रदत्तानि उच्चारणस्थानानि अधिकृत्य द्वौ वर्णी-
ओष्ठ्यः – _____ दन्तयः – ______
प्रदत्तानि उच्चारणस्थानानि अधिकृत्य द्वौ वर्णी-
तालव्यः - ______कण्ड्यः - ______
प्रदत्तानि उच्चारणस्थानानि अधिकृत्य द्वौ वर्णी-
कण्ठोष्ठ्यः–______ नासिक्यः –______
प्रदत्तपदेभ्यः यथानिर्दिष्टम् उच्चारणस्थानानुरूपं वर्णान् चित्वा लिखत-
- जाड्यम् – (मूर्धन्यवर्णः)
- वर्तते – (दन्तोष्ठ्य)
- स्वीकरोतु – (तालव्यवर्णः)
- विहितम् – (कण्ठ्यवर्णः)
- प्रतिज्ञा – (ओष्ठ्यवर्ण:)
- उत्थाय – (दन्त्यवर्ण:)
- पाषाणतले – (ओष्ठ्य वर्ण:)
- प्राणिनाम् – (नासिक्यवर्ण:)
- आश्रमे – (कण्ठतालव्यः)
- लतासु – (दन्त्यवर्ण:)
वर्णानाम् उच्चारणस्थानानां सरलतया ज्ञानार्थम् एतानि सूत्राणि स्मरत-
- अकुहविसर्जनीयानां कण्ठः। (अ, आ, क वर्ग, ह, विसर्ग)
- इचुयशानां तालुः। (इ, ई, च वर्ग, य्, श्)
- ऋटुरषाणां मूर्धा। (ऋ, ऋ, ट वर्ग, र्, ष्)
- लुतुलसानां दन्ताः। (ल, त वर्ग, ल्, स्)
- उपूपध्मानीयानामोष्ठौ। (उ, ऊ, प वर्ग, उपध्मानीय)
- ञमङणनानां नासिका। (ञ, म, ङ, ण, न्)
- एदैतोः कण्ठतालु। (ए, ऐ)
- ओदौतोः कण्ठोष्ठम्। (ओ, औ)
- वकारस्य दन्तोष्ठम्। (व)
- नासिकाऽनुस्वारस्य। (अनुस्वार)
Solutions for 12: वर्णविचारः

NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 9 chapter 12 - वर्णविचारः
Shaalaa.com has the CBSE Mathematics Sanskrit - Abhyaswaan Bhav Class 9 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Abhyaswaan Bhav Class 9 CBSE 12 (वर्णविचारः) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit - Abhyaswaan Bhav Class 9 chapter 12 वर्णविचारः are वर्णविचार:.
Using NCERT Sanskrit - Abhyaswaan Bhav Class 9 solutions वर्णविचारः exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Abhyaswaan Bhav Class 9 students prefer NCERT Textbook Solutions to score more in exams.
Get the free view of Chapter 12, वर्णविचारः Sanskrit - Abhyaswaan Bhav Class 9 additional questions for Mathematics Sanskrit - Abhyaswaan Bhav Class 9 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.