मराठी

एतमेव एतेषां पदानामपि विच्छेदं कुरुत- अश्रद्धेयम् – ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

एतमेव एतेषां पदानामपि विच्छेदं कुरुत-

अश्रद्धेयम् – ______

एका वाक्यात उत्तर

उत्तर

अश्रद्धेयम् – अ + श् + र् + अ + द् + ध् + ए + य् + अ + म्

shaalaa.com
वर्णविचार:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 12: वर्णविचारः - अभ्यासः 1 [पृष्ठ १३९]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
पाठ 12 वर्णविचारः
अभ्यासः 1 | Q 2. vi. | पृष्ठ १३९

संबंधित प्रश्‍न

एवमेवे एतेषां पदानामपि संयोजनं कुरुत-

स् + ऊ + क् + त् + इ + स् + औ + र् + अ + भ् + अ + म् – ______


एवमेवे एतेषां पदानामपि संयोजनं कुरुत-

अ + न् + उ + द् + आ + त् + त् + अः –______


एवमेवे एतेषां पदानामपि संयोजनं कुरुत-

इ + क् + छ + उ + द् + अ + ण् + ड् + अ + म् –______


एवमेवे एतेषां पदानामपि संयोजनं कुरुत-

म् + अ + ञ् + ज् + ऊ + ष् + आ – ______


एतमेव एतेषां पदानामपि विच्छेदं कुरुत

पुत्रप्रीत्या – ______


एतमेव एतेषां पदानामपि विच्छेदं कुरुत-

आज्ञापयति – ______


एतमेव एतेषां पदानामपि विच्छेदं कुरुत-

प्रभृति – ______


एतमेव एतेषां पदानामपि विच्छेदं कुरुत-

प्रतीक्षा –______


एतमेव एतेषां पदानामपि विच्छेदं कुरुत-

सुरक्षितम् –______


एतेषां वर्णानाम् उच्चारणस्थानं लिखत-

ट् ______ ओ ______ य् ______ ण् ______


एतेषां वर्णानाम् उच्चारणस्थानं लिखत-

थ् ______ ज् ______ ग् ______ उ ______


एतेषां वर्णानाम् उच्चारणस्थानं लिखत-

ए ______, न् ______, ऋ ______ व् ______


वर्णानाम् उच्चारणस्थानानां सरलतया ज्ञानार्थम् एतानि सूत्राणि स्मरत-

  1. अकुहविसर्जनीयानां कण्ठः। (अ, आ, क वर्ग, ह, विसर्ग)
  2. इचुयशानां तालुः। (इ, ई, च वर्ग, य्, श्)
  3. ऋटुरषाणां मूर्धा। (ऋ, ऋ, ट वर्ग, र्, ष्)
  4. लुतुलसानां दन्ताः। (ल, त वर्ग, ल्, स्)
  5. उपूपध्मानीयानामोष्ठौ। (उ, ऊ, प वर्ग, उपध्मानीय)
  6. ञमङणनानां नासिका। (ञ, म, ङ, ण, न्)
  7. एदैतोः कण्ठतालु। (ए, ऐ)
  8. ओदौतोः कण्ठोष्ठम्। (ओ, औ)
  9. वकारस्य दन्तोष्ठम्। (व)
  10. नासिकाऽनुस्वारस्य। (अनुस्वार)

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×