Advertisements
Advertisements
प्रश्न
एतमेव एतेषां पदानामपि विच्छेदं कुरुत-
अश्रद्धेयम् – ______
उत्तर
अश्रद्धेयम् – अ + श् + र् + अ + द् + ध् + ए + य् + अ + म्
APPEARS IN
संबंधित प्रश्न
एवमेवे एतेषां पदानामपि संयोजनं कुरुत-
स् + ऊ + क् + त् + इ + स् + औ + र् + अ + भ् + अ + म् – ______
एवमेवे एतेषां पदानामपि संयोजनं कुरुत-
अ + न् + उ + द् + आ + त् + त् + अः –______
एवमेवे एतेषां पदानामपि संयोजनं कुरुत-
इ + क् + छ + उ + द् + अ + ण् + ड् + अ + म् –______
एवमेवे एतेषां पदानामपि संयोजनं कुरुत-
म् + अ + ञ् + ज् + ऊ + ष् + आ – ______
एतमेव एतेषां पदानामपि विच्छेदं कुरुत
पुत्रप्रीत्या – ______
एतमेव एतेषां पदानामपि विच्छेदं कुरुत-
आज्ञापयति – ______
एतमेव एतेषां पदानामपि विच्छेदं कुरुत-
प्रभृति – ______
एतमेव एतेषां पदानामपि विच्छेदं कुरुत-
प्रतीक्षा –______
एतमेव एतेषां पदानामपि विच्छेदं कुरुत-
सुरक्षितम् –______
एतेषां वर्णानाम् उच्चारणस्थानं लिखत-
ट् ______ ओ ______ य् ______ ण् ______
एतेषां वर्णानाम् उच्चारणस्थानं लिखत-
थ् ______ ज् ______ ग् ______ उ ______
एतेषां वर्णानाम् उच्चारणस्थानं लिखत-
ए ______, न् ______, ऋ ______ व् ______
वर्णानाम् उच्चारणस्थानानां सरलतया ज्ञानार्थम् एतानि सूत्राणि स्मरत-
- अकुहविसर्जनीयानां कण्ठः। (अ, आ, क वर्ग, ह, विसर्ग)
- इचुयशानां तालुः। (इ, ई, च वर्ग, य्, श्)
- ऋटुरषाणां मूर्धा। (ऋ, ऋ, ट वर्ग, र्, ष्)
- लुतुलसानां दन्ताः। (ल, त वर्ग, ल्, स्)
- उपूपध्मानीयानामोष्ठौ। (उ, ऊ, प वर्ग, उपध्मानीय)
- ञमङणनानां नासिका। (ञ, म, ङ, ण, न्)
- एदैतोः कण्ठतालु। (ए, ऐ)
- ओदौतोः कण्ठोष्ठम्। (ओ, औ)
- वकारस्य दन्तोष्ठम्। (व)
- नासिकाऽनुस्वारस्य। (अनुस्वार)