Advertisements
Advertisements
प्रश्न
एतमेव एतेषां पदानामपि विच्छेदं कुरुत-
अश्रद्धेयम् – ______
उत्तर
अश्रद्धेयम् – अ + श् + र् + अ + द् + ध् + ए + य् + अ + म्
APPEARS IN
संबंधित प्रश्न
एवमेवे एतेषां पदानामपि संयोजनं कुरुत-
अ + न् + उ + द् + आ + त् + त् + अः –______
एवमेवे एतेषां पदानामपि संयोजनं कुरुत-
इ + क् + छ + उ + द् + अ + ण् + ड् + अ + म् –______
एवमेवे एतेषां पदानामपि संयोजनं कुरुत-
म् + अ + ञ् + ज् + ऊ + ष् + आ – ______
एवमेवे एतेषां पदानामपि संयोजनं कुरुत-
ज् + ञ् + आ + न् + ए + च + छ् + उः – ______
एतमेव एतेषां पदानामपि विच्छेदं कुरुत-
विद्यालयः – ______
एतमेव एतेषां पदानामपि विच्छेदं कुरुत
पुत्रप्रीत्या – ______
एतमेव एतेषां पदानामपि विच्छेदं कुरुत-
आज्ञापयति – ______
एतमेव एतेषां पदानामपि विच्छेदं कुरुत-
प्रभृति – ______
एतेषां वर्णानाम् उच्चारणस्थानं लिखत-
ट् ______ ओ ______ य् ______ ण् ______
एतेषां वर्णानाम् उच्चारणस्थानं लिखत-
थ् ______ ज् ______ ग् ______ उ ______
एतेषां वर्णानाम् उच्चारणस्थानं लिखत-
ए ______, न् ______, ऋ ______ व् ______
एतेषु मूर्धन्यवर्णान् गोलाकारं कुरुत-
च्, ल्, ए, म्, आ, ष्, य, उ
प्रदत्तानि उच्चारणस्थानानि अधिकृत्य द्वौ वर्णी-
ओष्ठ्यः – _____ दन्तयः – ______
प्रदत्तानि उच्चारणस्थानानि अधिकृत्य द्वौ वर्णी-
तालव्यः - ______कण्ड्यः - ______
प्रदत्तानि उच्चारणस्थानानि अधिकृत्य द्वौ वर्णी-
कण्ठोष्ठ्यः–______ नासिक्यः –______
प्रदत्तपदेभ्यः यथानिर्दिष्टम् उच्चारणस्थानानुरूपं वर्णान् चित्वा लिखत-
- जाड्यम् – (मूर्धन्यवर्णः)
- वर्तते – (दन्तोष्ठ्य)
- स्वीकरोतु – (तालव्यवर्णः)
- विहितम् – (कण्ठ्यवर्णः)
- प्रतिज्ञा – (ओष्ठ्यवर्ण:)
- उत्थाय – (दन्त्यवर्ण:)
- पाषाणतले – (ओष्ठ्य वर्ण:)
- प्राणिनाम् – (नासिक्यवर्ण:)
- आश्रमे – (कण्ठतालव्यः)
- लतासु – (दन्त्यवर्ण:)