हिंदी

एवमेवे एतेषां पदानामपि संयोजनं कुरुत- ज् + ञ् + आ + न् + ए + च + छ् + उः – ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

एवमेवे एतेषां पदानामपि संयोजनं कुरुत-

ज् + ञ् + आ + न् + ए + च + छ् + उः – ______

एक शब्द/वाक्यांश उत्तर

उत्तर

ज् + ञ् + आ + न् + ए + च + छ् + उः – ज्ञानेच्छु

shaalaa.com
वर्णविचार:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 12: वर्णविचारः - अभ्यासः 1 [पृष्ठ १३८]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
अध्याय 12 वर्णविचारः
अभ्यासः 1 | Q 1. vi. | पृष्ठ १३८

संबंधित प्रश्न

एवमेवे एतेषां पदानामपि संयोजनं कुरुत-

प् + र् + अ + त् + य् + आ + ह् + आ + र् + अ: –______


एवमेवे एतेषां पदानामपि संयोजनं कुरुत-

म् + अ + ञ् + ज् + ऊ + ष् + आ – ______


एतमेव एतेषां पदानामपि विच्छेदं कुरुत-

विद्यालयः – ______


एतमेव एतेषां पदानामपि विच्छेदं कुरुत-

आज्ञापयति – ______


एतमेव एतेषां पदानामपि विच्छेदं कुरुत-

प्रभृति – ______


एतमेव एतेषां पदानामपि विच्छेदं कुरुत-

अश्रद्धेयम् – ______


एतमेव एतेषां पदानामपि विच्छेदं कुरुत-

प्रतीक्षा –______


एतमेव एतेषां पदानामपि विच्छेदं कुरुत-

सुरक्षितम् –______


एतेषां वर्णानाम् उच्चारणस्थानं लिखत-

ट् ______ ओ ______ य् ______ ण् ______


एतेषु मूर्धन्यवर्णान् गोलाकारं कुरुत-

च्, ल्, ए, म्, आ, ष्, य, उ


प्रदत्तानि उच्चारणस्थानानि अधिकृत्य द्वौ वर्णी-

ओष्ठ्यः – _____ दन्तयः – ______


प्रदत्तानि उच्चारणस्थानानि अधिकृत्य द्वौ वर्णी-

कण्ठोष्ठ्यः–______ नासिक्यः –______


प्रदत्तपदेभ्यः यथानिर्दिष्टम् उच्चारणस्थानानुरूपं वर्णान् चित्वा लिखत-

  1. जाड्यम् – (मूर्धन्यवर्णः)
  2.  वर्तते – (दन्तोष्ठ्य)
  3. स्वीकरोतु – (तालव्यवर्णः)
  4. विहितम् – (कण्ठ्यवर्णः)
  5. प्रतिज्ञा – (ओष्ठ्यवर्ण:)
  6. उत्थाय – (दन्त्यवर्ण:)
  7. पाषाणतले – (ओष्ठ्य वर्ण:)
  8. प्राणिनाम् – (नासिक्यवर्ण:)
  9.  आश्रमे – (कण्ठतालव्यः)
  10. लतासु – (दन्त्यवर्ण:)

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×