हिंदी

एवमेवे एतेषां पदानामपि संयोजनं कुरुत- म् + अ + ञ् + ज् + ऊ + ष् + आ – ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

एवमेवे एतेषां पदानामपि संयोजनं कुरुत-

म् + अ + ञ् + ज् + ऊ + ष् + आ – ______

एक शब्द/वाक्यांश उत्तर

उत्तर

म् + अ + ञ् + ज् + ऊ + ष् + आ – मञ्जूषा

shaalaa.com
वर्णविचार:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 12: वर्णविचारः - अभ्यासः 1 [पृष्ठ १३८]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
अध्याय 12 वर्णविचारः
अभ्यासः 1 | Q 1. v. | पृष्ठ १३८

संबंधित प्रश्न

एवमेवे एतेषां पदानामपि संयोजनं कुरुत-

स् + ऊ + क् + त् + इ + स् + औ + र् + अ + भ् + अ + म् – ______


एवमेवे एतेषां पदानामपि संयोजनं कुरुत-

प् + र् + अ + त् + य् + आ + ह् + आ + र् + अ: –______


एवमेवे एतेषां पदानामपि संयोजनं कुरुत-

अ + न् + उ + द् + आ + त् + त् + अः –______


एवमेवे एतेषां पदानामपि संयोजनं कुरुत-

इ + क् + छ + उ + द् + अ + ण् + ड् + अ + म् –______


एतमेव एतेषां पदानामपि विच्छेदं कुरुत-

विद्यालयः – ______


एतमेव एतेषां पदानामपि विच्छेदं कुरुत-

आज्ञापयति – ______


एतमेव एतेषां पदानामपि विच्छेदं कुरुत-

प्रभृति – ______


एतमेव एतेषां पदानामपि विच्छेदं कुरुत-

अश्रद्धेयम् – ______


एतमेव एतेषां पदानामपि विच्छेदं कुरुत-

सुरक्षितम् –______


एतेषां वर्णानाम् उच्चारणस्थानं लिखत-

ट् ______ ओ ______ य् ______ ण् ______


एतेषां वर्णानाम् उच्चारणस्थानं लिखत-

थ् ______ ज् ______ ग् ______ उ ______


एतेषां वर्णानाम् उच्चारणस्थानं लिखत-

ए ______, न् ______, ऋ ______ व् ______


प्रदत्तानि उच्चारणस्थानानि अधिकृत्य द्वौ वर्णी-

ओष्ठ्यः – _____ दन्तयः – ______


प्रदत्तानि उच्चारणस्थानानि अधिकृत्य द्वौ वर्णी-

तालव्यः - ______कण्ड्यः - ______


प्रदत्तानि उच्चारणस्थानानि अधिकृत्य द्वौ वर्णी-

कण्ठोष्ठ्यः–______ नासिक्यः –______


प्रदत्तपदेभ्यः यथानिर्दिष्टम् उच्चारणस्थानानुरूपं वर्णान् चित्वा लिखत-

  1. जाड्यम् – (मूर्धन्यवर्णः)
  2.  वर्तते – (दन्तोष्ठ्य)
  3. स्वीकरोतु – (तालव्यवर्णः)
  4. विहितम् – (कण्ठ्यवर्णः)
  5. प्रतिज्ञा – (ओष्ठ्यवर्ण:)
  6. उत्थाय – (दन्त्यवर्ण:)
  7. पाषाणतले – (ओष्ठ्य वर्ण:)
  8. प्राणिनाम् – (नासिक्यवर्ण:)
  9.  आश्रमे – (कण्ठतालव्यः)
  10. लतासु – (दन्त्यवर्ण:)

वर्णानाम् उच्चारणस्थानानां सरलतया ज्ञानार्थम् एतानि सूत्राणि स्मरत-

  1. अकुहविसर्जनीयानां कण्ठः। (अ, आ, क वर्ग, ह, विसर्ग)
  2. इचुयशानां तालुः। (इ, ई, च वर्ग, य्, श्)
  3. ऋटुरषाणां मूर्धा। (ऋ, ऋ, ट वर्ग, र्, ष्)
  4. लुतुलसानां दन्ताः। (ल, त वर्ग, ल्, स्)
  5. उपूपध्मानीयानामोष्ठौ। (उ, ऊ, प वर्ग, उपध्मानीय)
  6. ञमङणनानां नासिका। (ञ, म, ङ, ण, न्)
  7. एदैतोः कण्ठतालु। (ए, ऐ)
  8. ओदौतोः कण्ठोष्ठम्। (ओ, औ)
  9. वकारस्य दन्तोष्ठम्। (व)
  10. नासिकाऽनुस्वारस्य। (अनुस्वार)

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×