हिंदी

एतमेव एतेषां पदानामपि विच्छेदं कुरुत- आज्ञापयति – ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

एतमेव एतेषां पदानामपि विच्छेदं कुरुत-

आज्ञापयति – ______

एक पंक्ति में उत्तर

उत्तर

आज्ञापयति – आ + ज् + ञ् + आ + प् + अ + य् + अ + त् + इ

shaalaa.com
वर्णविचार:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 12: वर्णविचारः - अभ्यासः 1 [पृष्ठ १३९]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
अध्याय 12 वर्णविचारः
अभ्यासः 1 | Q 2. iii. | पृष्ठ १३९

संबंधित प्रश्न

एवमेवे एतेषां पदानामपि संयोजनं कुरुत-

प् + र् + अ + त् + य् + आ + ह् + आ + र् + अ: –______


एवमेवे एतेषां पदानामपि संयोजनं कुरुत-

अ + न् + उ + द् + आ + त् + त् + अः –______


एवमेवे एतेषां पदानामपि संयोजनं कुरुत-

इ + क् + छ + उ + द् + अ + ण् + ड् + अ + म् –______


एवमेवे एतेषां पदानामपि संयोजनं कुरुत-

ज् + ञ् + आ + न् + ए + च + छ् + उः – ______


एतमेव एतेषां पदानामपि विच्छेदं कुरुत-

विद्यालयः – ______


एतमेव एतेषां पदानामपि विच्छेदं कुरुत

पुत्रप्रीत्या – ______


एतमेव एतेषां पदानामपि विच्छेदं कुरुत-

प्रभृति – ______


एतमेव एतेषां पदानामपि विच्छेदं कुरुत-

अश्रद्धेयम् – ______


एतमेव एतेषां पदानामपि विच्छेदं कुरुत-

प्रतीक्षा –______


एतमेव एतेषां पदानामपि विच्छेदं कुरुत-

सुरक्षितम् –______


एतेषां वर्णानाम् उच्चारणस्थानं लिखत-

ट् ______ ओ ______ य् ______ ण् ______


एतेषां वर्णानाम् उच्चारणस्थानं लिखत-

थ् ______ ज् ______ ग् ______ उ ______


एतेषु मूर्धन्यवर्णान् गोलाकारं कुरुत-

च्, ल्, ए, म्, आ, ष्, य, उ


प्रदत्तानि उच्चारणस्थानानि अधिकृत्य द्वौ वर्णी-

ओष्ठ्यः – _____ दन्तयः – ______


प्रदत्तानि उच्चारणस्थानानि अधिकृत्य द्वौ वर्णी-

तालव्यः - ______कण्ड्यः - ______


प्रदत्तानि उच्चारणस्थानानि अधिकृत्य द्वौ वर्णी-

कण्ठोष्ठ्यः–______ नासिक्यः –______


वर्णानाम् उच्चारणस्थानानां सरलतया ज्ञानार्थम् एतानि सूत्राणि स्मरत-

  1. अकुहविसर्जनीयानां कण्ठः। (अ, आ, क वर्ग, ह, विसर्ग)
  2. इचुयशानां तालुः। (इ, ई, च वर्ग, य्, श्)
  3. ऋटुरषाणां मूर्धा। (ऋ, ऋ, ट वर्ग, र्, ष्)
  4. लुतुलसानां दन्ताः। (ल, त वर्ग, ल्, स्)
  5. उपूपध्मानीयानामोष्ठौ। (उ, ऊ, प वर्ग, उपध्मानीय)
  6. ञमङणनानां नासिका। (ञ, म, ङ, ण, न्)
  7. एदैतोः कण्ठतालु। (ए, ऐ)
  8. ओदौतोः कण्ठोष्ठम्। (ओ, औ)
  9. वकारस्य दन्तोष्ठम्। (व)
  10. नासिकाऽनुस्वारस्य। (अनुस्वार)

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×