मराठी

एतमेव एतेषां पदानामपि विच्छेदं कुरुत- आज्ञापयति – ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

एतमेव एतेषां पदानामपि विच्छेदं कुरुत-

आज्ञापयति – ______

एका वाक्यात उत्तर

उत्तर

आज्ञापयति – आ + ज् + ञ् + आ + प् + अ + य् + अ + त् + इ

shaalaa.com
वर्णविचार:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 12: वर्णविचारः - अभ्यासः 1 [पृष्ठ १३९]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
पाठ 12 वर्णविचारः
अभ्यासः 1 | Q 2. iii. | पृष्ठ १३९

संबंधित प्रश्‍न

एवमेवे एतेषां पदानामपि संयोजनं कुरुत-

स् + ऊ + क् + त् + इ + स् + औ + र् + अ + भ् + अ + म् – ______


एवमेवे एतेषां पदानामपि संयोजनं कुरुत-

प् + र् + अ + त् + य् + आ + ह् + आ + र् + अ: –______


एवमेवे एतेषां पदानामपि संयोजनं कुरुत-

इ + क् + छ + उ + द् + अ + ण् + ड् + अ + म् –______


एवमेवे एतेषां पदानामपि संयोजनं कुरुत-

म् + अ + ञ् + ज् + ऊ + ष् + आ – ______


एतमेव एतेषां पदानामपि विच्छेदं कुरुत-

विद्यालयः – ______


एतमेव एतेषां पदानामपि विच्छेदं कुरुत

पुत्रप्रीत्या – ______


एतमेव एतेषां पदानामपि विच्छेदं कुरुत-

अश्रद्धेयम् – ______


एतमेव एतेषां पदानामपि विच्छेदं कुरुत-

प्रतीक्षा –______


एतमेव एतेषां पदानामपि विच्छेदं कुरुत-

सुरक्षितम् –______


एतेषां वर्णानाम् उच्चारणस्थानं लिखत-

थ् ______ ज् ______ ग् ______ उ ______


एतेषां वर्णानाम् उच्चारणस्थानं लिखत-

ए ______, न् ______, ऋ ______ व् ______


एतेषु मूर्धन्यवर्णान् गोलाकारं कुरुत-

च्, ल्, ए, म्, आ, ष्, य, उ


प्रदत्तानि उच्चारणस्थानानि अधिकृत्य द्वौ वर्णी-

ओष्ठ्यः – _____ दन्तयः – ______


प्रदत्तानि उच्चारणस्थानानि अधिकृत्य द्वौ वर्णी-

तालव्यः - ______कण्ड्यः - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×