हिंदी

प्रदत्तपदेभ्यः यथानिर्दिष्टम् उच्चारणस्थानानुरूपं वर्णान् चित्वा लिखत- जाड्यम् – (मूर्धन्यवर्णः) वर्तते – (दन्तोष्ठ्य) स्वीकरोतु – (तालव्यवर्णः) विहितम् – (कण्ठ्यवर्णः) प्रतिज्ञा – (ओष्ठ्यवर्ण:) - Sanskrit

Advertisements
Advertisements

प्रश्न

प्रदत्तपदेभ्यः यथानिर्दिष्टम् उच्चारणस्थानानुरूपं वर्णान् चित्वा लिखत-

  1. जाड्यम् – (मूर्धन्यवर्णः)
  2.  वर्तते – (दन्तोष्ठ्य)
  3. स्वीकरोतु – (तालव्यवर्णः)
  4. विहितम् – (कण्ठ्यवर्णः)
  5. प्रतिज्ञा – (ओष्ठ्यवर्ण:)
  6. उत्थाय – (दन्त्यवर्ण:)
  7. पाषाणतले – (ओष्ठ्य वर्ण:)
  8. प्राणिनाम् – (नासिक्यवर्ण:)
  9.  आश्रमे – (कण्ठतालव्यः)
  10. लतासु – (दन्त्यवर्ण:)
एक शब्द/वाक्यांश उत्तर

उत्तर

i.  जाड्यम्  (मूर्धन्यवर्णः) ड्
ii. वर्तते (दन्तोष्ठ्य)  व
iii. स्वीकरोतु (तालव्यवर्णः)
iv. विहितम् (कण्ठ्यवर्णः) ह्
v. प्रतिज्ञा  (ओष्ठ्यवर्ण:) प्
vi. उत्थाय (दन्त्यवर्ण:) त्, थ्
vii. पाषाणतले  (ओष्ठ्य वर्ण:) प्
viii. प्राणिनाम्  (नासिक्यवर्ण:) ण् न् म्
ix आश्रमे (कण्ठतालव्यः) ए्
x.  लतासु  (दन्त्यवर्ण:) ल् त् स्
shaalaa.com
वर्णविचार:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 12: वर्णविचारः - अभ्यासः 2 [पृष्ठ १४०]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
अध्याय 12 वर्णविचारः
अभ्यासः 2 | Q 4 | पृष्ठ १४०

संबंधित प्रश्न

एवमेवे एतेषां पदानामपि संयोजनं कुरुत-

स् + ऊ + क् + त् + इ + स् + औ + र् + अ + भ् + अ + म् – ______


एवमेवे एतेषां पदानामपि संयोजनं कुरुत-

अ + न् + उ + द् + आ + त् + त् + अः –______


एवमेवे एतेषां पदानामपि संयोजनं कुरुत-

इ + क् + छ + उ + द् + अ + ण् + ड् + अ + म् –______


एवमेवे एतेषां पदानामपि संयोजनं कुरुत-

म् + अ + ञ् + ज् + ऊ + ष् + आ – ______


एवमेवे एतेषां पदानामपि संयोजनं कुरुत-

ज् + ञ् + आ + न् + ए + च + छ् + उः – ______


एतमेव एतेषां पदानामपि विच्छेदं कुरुत-

विद्यालयः – ______


एतमेव एतेषां पदानामपि विच्छेदं कुरुत

पुत्रप्रीत्या – ______


एतमेव एतेषां पदानामपि विच्छेदं कुरुत-

प्रभृति – ______


एतमेव एतेषां पदानामपि विच्छेदं कुरुत-

अश्रद्धेयम् – ______


एतमेव एतेषां पदानामपि विच्छेदं कुरुत-

प्रतीक्षा –______


एतमेव एतेषां पदानामपि विच्छेदं कुरुत-

सुरक्षितम् –______


एतेषु मूर्धन्यवर्णान् गोलाकारं कुरुत-

च्, ल्, ए, म्, आ, ष्, य, उ


प्रदत्तानि उच्चारणस्थानानि अधिकृत्य द्वौ वर्णी-

ओष्ठ्यः – _____ दन्तयः – ______


प्रदत्तानि उच्चारणस्थानानि अधिकृत्य द्वौ वर्णी-

कण्ठोष्ठ्यः–______ नासिक्यः –______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×