Advertisements
Advertisements
Question
______ 'क्रियाफलाश्रयत्वम्।
Solution
सत्यप्रतिष्ठायां 'क्रियाफलाश्रयत्वम्।
APPEARS IN
RELATED QUESTIONS
योग: क: कथ्यते?
मातु: मुखाद् योगशिक्षाया: विषये का श्रुतवती?
छात्रा: कस्मिन् विषये ज्ञातुम् उत्सुका: सन्ति?
प्रमाणानि कानि?
स्मृति: का कथ्यते?
निद्रा का भवति?
योगाङ्गानि कानि?
अहिंसा का कथ्यते?
अपरिग्रह: क: भवति?
के नियमाः?
वाक्यांशानाम आशायं स्पष्टीकुरूत |
स्थिरसुखमासनम्।
वाक्यांशानाम आशायं स्पष्टीकुरूत |
देशबन्धाश्चित्तस्य धारणा।
वाक्यांशानाम आशायं स्पष्टीकुरूत |
ब्रहमचर्यप्रतिष्ठायां वीर्यलाभः।
वाक्यांशानाम आशायं स्पष्टीकुरूत |
सन्तोषादनुत्त: सुखलाभ्:
वाक्यांशानाम आशायं स्पष्टीकुरूत |
स्वाध्यायादिष्टदेवतास्प्रयोगः।
अन्ताराष्ट्य्ययोगदिवस: जूनमासस्य: ______ मान्यते।
शौचसन्तोषतपः: ______ प्रणिधानानि नियमा:।
______ मिथ्याज्ञानमतद्रूपप्रतिष्ठम्।
अधोलिखितपानां सन्धिं विच्छेदं वा कुरूत ।
स्वागतम् = ______ + ______
अधोलिखितपानां सन्धिं विच्छेदं वा कुरूत ।
कालांश: = ______ + ______
अधोलिखितपानां सन्धिं विच्छेदं वा कुरूत ।
अति+इव = ______
अधोलिखितपानां सन्धिं विच्छेदं वा कुरूत ।
स+उत्साहम् = ______
अधोलिखितपानां सन्धिं विच्छेदं वा कुरूत ।
सम्यग्रूपेण = ______ + ______
अधोलिखितपानां सन्धिं विच्छेदं वा कुरूत ।
सन्निधि: = ______ + ______
अधोलिखितपदानां मूलशब्दं विभक्तिं वचनं लिट्गम्म च लिखत
पदानि | मूलशब्द: | विभक्ति: | वचनम् | लिङ्गम |
अस्माकम् | ______ | ______ | ______ | ______ |
अधोलिखितपदानां मूलशब्दं विभक्तिं वचनं लिट्गम्म च लिखत
पदानि | मूलशब्द: | विभक्ति: | वचनम् | लिङ्गम |
मनस: | ______ | ______ | ______ | ______ |
अधोलिखितपदानां मूलशब्दं विभक्तिं वचनं लिट्गम्म च लिखत
पदानि | मूलशब्द: | विभक्ति: | वचनम् | लिङ्गम |
चिन्तया | ______ | ______ | ______ | ______ |
अधोलिखितपदानां मूलशब्दं विभक्तिं वचनं लिट्गम्म च लिखत
पदानि | मूलशब्द: | विभक्ति: | वचनम् | लिङ्गम |
अङ्ग|नि | ______ | ______ | ______ | ______ |
अधोलिखितपदानां मूलशब्दं विभक्तिं वचनं लिट्गम्म च लिखत
पदानि | मूलशब्द: | विभक्ति: | वचनम् | लिङ्गम |
तस्मिन् | ______ | ______ | ______ | ______ |
अधोलिखितपदानां मूलशब्दं विभक्तिं वचनं लिट्गम्म च लिखत
पदानि | मूलशब्द: | विभक्ति: | वचनम् | लिङ्गम |
महती | ______ | ______ | ______ | ______ |
अधोलिखितपदानां मूलशब्दं विभक्तिं वचनं लिट्गम्म च लिखत
पदानि | मूलशब्द: | विभक्ति: | वचनम् | लिङ्गम |
प्रतिष्ठायाम | ______ | ______ | ______ | ______ |
पाठमाधृत्य योगस्य महत्तां स्वशब्देषु वर्णयत |