English

अपरिग्रह: क: भवति? - Sanskrit (Elective)

Advertisements
Advertisements

Question

अपरिग्रह: क: भवति? 

One Line Answer

Solution

अपरिग्रहस्थैर्ये जन्मकथन्तासंबोधः |

shaalaa.com
योगस्य वैशिष्टयम्
  Is there an error in this question or solution?
Chapter 13: योगस्य वैशिष्ट्यम - अभ्यासः [Page 113]

APPEARS IN

NCERT Sanskrit - Shashwati Class 12
Chapter 13 योगस्य वैशिष्ट्यम
अभ्यासः | Q 1. (झ) | Page 113

RELATED QUESTIONS

योग: क: कथ्यते?  


मातु: मुखाद् योगशिक्षाया: विषये का श्रुतवती? 


स्मृति: का कथ्यते?


निद्रा का भवति? 


योगाङ्गानि कानि? 


अहिंसा का कथ्यते? 


वाक्यांशानाम आशायं स्पष्टीकुरूत |

स्थिरसुखमासनम्। 


वाक्यांशानाम आशायं स्पष्टीकुरूत |

देशबन्धाश्चित्तस्य धारणा। 


वाक्यांशानाम आशायं स्पष्टीकुरूत |

ब्रहमचर्यप्रतिष्ठायां वीर्यलाभः। 


वाक्यांशानाम आशायं स्पष्टीकुरूत |

सन्तोषादनुत्त: सुखलाभ्: 


वाक्यांशानाम आशायं स्पष्टीकुरूत |

स्वाध्यायादिष्टदेवतास्प्रयोगः।  


योगशास्त्रे शरीरस्य मनस: ______ प्रतिपादनं वर्तते।


अन्ताराष्ट्य्ययोगदिवस: जूनमासस्य: ______ मान्यते। 


शौचसन्तोषतपः: ______ प्रणिधानानि नियमा:। 


______  'क्रियाफलाश्रयत्वम्। 


______ मिथ्याज्ञानमतद्रूपप्रतिष्ठम्।  


अधोलिखितपानां सन्धिं विच्छेदं वा कुरूत ।

स्वागतम् = ______ + ______  


अधोलिखितपानां सन्धिं विच्छेदं वा कुरूत ।

कालांश: = ______ + ______ 


अधोलिखितपानां सन्धिं विच्छेदं वा कुरूत ।

विद्याध्ययनेऽपि = ______ + ______ 


अधोलिखितपानां सन्धिं विच्छेदं वा कुरूत ।

स+उत्साहम् = ______   


अधोलिखितपानां सन्धिं विच्छेदं वा कुरूत ।

सम्यग्रूपेण = ______ + ______ 


अधोलिखितपानां सन्धिं विच्छेदं वा कुरूत ।

सन्निधि: = ______ + ______ 


अधोलिखितपदानां मूलशब्दं विभक्तिं वचनं लिट्गम्म च लिखत

पदानि मूलशब्द: विभक्ति: वचनम् लिङ्गम
अस्माकम् ______ ______ ______ ______

अधोलिखितपदानां मूलशब्दं विभक्तिं वचनं लिट्गम्म च लिखत

पदानि मूलशब्द: विभक्ति: वचनम् लिङ्गम
मनस: ______ ______ ______ ______

अधोलिखितपदानां मूलशब्दं विभक्तिं वचनं लिट्गम्म च लिखत

पदानि मूलशब्द: विभक्ति: वचनम् लिङ्गम
चिन्तया ______ ______ ______ ______

अधोलिखितपदानां मूलशब्दं विभक्तिं वचनं लिट्गम्म च लिखत

पदानि मूलशब्द: विभक्ति: वचनम् लिङ्गम
तस्मिन् ______ ______ ______ ______

अधोलिखितपदानां मूलशब्दं विभक्तिं वचनं लिट्गम्म च लिखत

पदानि मूलशब्द: विभक्ति: वचनम् लिङ्गम
महती ______ ______ ______ ______

अधोलिखितपदानां मूलशब्दं विभक्तिं वचनं लिट्गम्म च लिखत

पदानि मूलशब्द: विभक्ति: वचनम् लिङ्गम
प्रतिष्ठायाम ______ ______ ______ ______

पाठमाधृत्य योगस्य महत्तां स्वशब्देषु वर्णयत | 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×