Advertisements
Advertisements
Question
वाक्यांशानाम आशायं स्पष्टीकुरूत |
सन्तोषादनुत्त: सुखलाभ्:
Solution
सन्तोषादनुत्त: सुखलाभ्: - कर्मानुसारं यस्य प्रकारकं फ़लम् प्राप्तं भवति तेषु सन्तुष्टिः कथयति सुखलाभः
APPEARS IN
RELATED QUESTIONS
योग: क: कथ्यते?
मातु: मुखाद् योगशिक्षाया: विषये का श्रुतवती?
छात्रा: कस्मिन् विषये ज्ञातुम् उत्सुका: सन्ति?
स्मृति: का कथ्यते?
निद्रा का भवति?
योगाङ्गानि कानि?
अपरिग्रह: क: भवति?
वाक्यांशानाम आशायं स्पष्टीकुरूत |
स्थिरसुखमासनम्।
वाक्यांशानाम आशायं स्पष्टीकुरूत |
देशबन्धाश्चित्तस्य धारणा।
वाक्यांशानाम आशायं स्पष्टीकुरूत |
ब्रहमचर्यप्रतिष्ठायां वीर्यलाभः।
वाक्यांशानाम आशायं स्पष्टीकुरूत |
स्वाध्यायादिष्टदेवतास्प्रयोगः।
'अ'स्तम्भस्य वाक्यांशै: सह 'ब 'स्तम्भस्य वाक्यांशान मेलयत । ( ब )
(क) | शब्दजानानुपाती वस्तुशून्य: | धारणा |
(ख) | स्थिरसुखम | वीर्यालाभ : |
(ग) | देशबन्ध चित्तस्य | सर्वरत्नोपस्थानम् |
(घ) | अस्तेयप्रतिष्ठायाम् | विकलप: |
(ङ) | ब्रहमचर्यप्रतिष्ठायाम | ध्यानम् |
(च) | प्रत्येकतानता | आसनम् |
योगशास्त्रे शरीरस्य मनस: ______ प्रतिपादनं वर्तते।
अन्ताराष्ट्य्ययोगदिवस: जूनमासस्य: ______ मान्यते।
शौचसन्तोषतपः: ______ प्रणिधानानि नियमा:।
______ 'क्रियाफलाश्रयत्वम्।
______ मिथ्याज्ञानमतद्रूपप्रतिष्ठम्।
अधोलिखितपानां सन्धिं विच्छेदं वा कुरूत ।
स्वागतम् = ______ + ______
अधोलिखितपानां सन्धिं विच्छेदं वा कुरूत ।
विद्याध्ययनेऽपि = ______ + ______
अधोलिखितपानां सन्धिं विच्छेदं वा कुरूत ।
स+उत्साहम् = ______
अधोलिखितपानां सन्धिं विच्छेदं वा कुरूत ।
सम्यग्रूपेण = ______ + ______
अधोलिखितपानां सन्धिं विच्छेदं वा कुरूत ।
सन्निधि: = ______ + ______
अधोलिखितपदानां मूलशब्दं विभक्तिं वचनं लिट्गम्म च लिखत
पदानि | मूलशब्द: | विभक्ति: | वचनम् | लिङ्गम |
मनस: | ______ | ______ | ______ | ______ |
अधोलिखितपदानां मूलशब्दं विभक्तिं वचनं लिट्गम्म च लिखत
पदानि | मूलशब्द: | विभक्ति: | वचनम् | लिङ्गम |
चिन्तया | ______ | ______ | ______ | ______ |
अधोलिखितपदानां मूलशब्दं विभक्तिं वचनं लिट्गम्म च लिखत
पदानि | मूलशब्द: | विभक्ति: | वचनम् | लिङ्गम |
अङ्ग|नि | ______ | ______ | ______ | ______ |
अधोलिखितपदानां मूलशब्दं विभक्तिं वचनं लिट्गम्म च लिखत
पदानि | मूलशब्द: | विभक्ति: | वचनम् | लिङ्गम |
तस्मिन् | ______ | ______ | ______ | ______ |
अधोलिखितपदानां मूलशब्दं विभक्तिं वचनं लिट्गम्म च लिखत
पदानि | मूलशब्द: | विभक्ति: | वचनम् | लिङ्गम |
महती | ______ | ______ | ______ | ______ |
अधोलिखितपदानां मूलशब्दं विभक्तिं वचनं लिट्गम्म च लिखत
पदानि | मूलशब्द: | विभक्ति: | वचनम् | लिङ्गम |
प्रतिष्ठायाम | ______ | ______ | ______ | ______ |
पाठमाधृत्य योगस्य महत्तां स्वशब्देषु वर्णयत |