Advertisements
Advertisements
Question
अधोलिखितानां भावार्थं हिग्वी “आंग्ल “संस्कृत रवभावया लिखत-
स पिता पितरस्तासां केवलं जन्महेतवः।
Solution
English: He was like a father to the subjects because a father is not done by mere giving birth.
Hindi: वे प्रजा के लिए पिता के समान थे क्योंकि पिता केवल जन्म देने मात्र से नहीं होता।
APPEARS IN
RELATED QUESTIONS
केषाम् अन्वयः कालिदासेन विवक्षितः?
महीक्षिताम् आद्यः कः आसीत्?
कासां पितरः केवलं जन्महेतवः?
कः प्रियः अपि त्याज्यः?
दिलीपः प्रजानां भूत्यर्थं कम् अग्रहीत्?
राजेन्दुः दिलीपः रघूणामन्वये क्षीरनिधौ कः: इव प्रसूतः?
महाकविकालिदासेन वैवस्वतो मनुः महीक्षितां कौदृशः निगदितः?
कालिदासः तनुवाग्विभवः सन् अपि तद्गुणैः कथं प्रचोदितः?
के तं (रघुवंशं) श्रोतुमर्हन्ति?
दिलीपस्य कार्याणाम् आरम्भः कीदशः आसीत्?
रविः रसं किमर्थम् आदत्ते?
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-
सः प्रजानामेव भूत्यथं बलिम् अग्रहीत्।
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-
प्रजानां विनयाधानात् सः पिता आसीत्।
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-
मनीषिणां माननीयः मनुः आसीत्।
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-
शुद्धिमति अन्वये दिलीपः प्रसूतः।
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-
पितरः जन्महेतवः आसन्।
अधोलिखितानां भावार्थं हिग्वी “आंग्ल “संस्कृत रवभावया लिखत-
प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत्।
अधोलिखितानां भावार्थं हिन्दी “आंग्ल “संस्कृत रवभावया लिखत-
आगमैः सदृशारम्थः आरम्भसदृशोदयः।
अधोलिखितानां भावार्थं हिग्वी “आंग्ल “संस्कृत रवभावया लिखत-
अनन्यशासनामुवीं शशारैकपुरीमिव।
अधोलिखितानां भावार्थं हिग्वी “आंग्ल “संस्कृत रवभावया लिखत-
यौवने | चपलताम् |
मौनम् | शाषनम् न अकरोत् |
त्याज्यः | अक्षता |
शशास | ग्रद्मः |
क्षता | वार्धके |
अधोलिखितेषु प्रकृति-गप्र्यय-विभागः क्रियताम्
आगत्य।
अधोलिखितेषु प्रकृति-गप्र्यय-विभागः क्रियताम्
उत्स्रष्टुम्।
अधोलिखितेषु प्रकृति-गप्र्यय-विभागः क्रियताम्
सम्मतः।
अधोलिखितेषु प्रकृति-गप्र्यय-विभागः क्रियताम्
त्याज्यः।
अधोलिखितेषु प्रकृति-गप्र्यय-विभागः क्रियताम्
शिष्टः।
सन्धिम् सन्धि-विच्छेदं वा कुरुत-
तनुवाग्विभवोऽपि।
अधोलिखितेषु प्रकृति-गप्र्यय-विभागः क्रियताम्
योगेनान्ते।
अधोलिखितेषु प्रकृति-गप्र्यय-विभागः क्रियताम्
ताभ्यः + बलिम् ।
अधोलिखितेषु प्रकृति-गप्र्यय-विभागः क्रियताम्
शशासैकपुरीमिव ।
अधोलिखितस्य श्लोकद्वयस्य अन्वयं कुरुत-
प्रजानां विनयाधानाद्रक्षणाद्धरणादपि।
स पिता पितरस्तासां केवलं जन्महेतवः॥
अधोलिखितेषु विशेषण-विशेष्ययोः मेलनं कुरुत-
माननीयः | अङ्गुली |
राजेन्दुः | आर्तस्य |
जन्महेतवः | मनुः |
उरगक्षता | दिलीपः |
तस्य | दिलीपः |
रघुवंशिनः अन्ते केन तनुं त्यजन्ति?
संस्कृतभाषया उत्तरत-
अयं पाठ: कस्मात् ग्रन्थात् सङ़लित:?