English

रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत- शुद्धिमति अन्वये दिलीपः प्रसूतः। - Sanskrit (Core)

Advertisements
Advertisements

Question

रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-

शुद्धिमति अन्वये दिलीपः प्रसूतः।

One Line Answer

Solution

शुद्धिमति कुत्र दिलीपः प्रसूतः ?

shaalaa.com
प्रजानुरञ्जको नृपः
  Is there an error in this question or solution?
Chapter 4: प्रजानुरञ्जको नृपः - अभ्यासः [Page 32]

APPEARS IN

NCERT Sanskrit - Bhaswati Class 12
Chapter 4 प्रजानुरञ्जको नृपः
अभ्यासः | Q 3. (घ) | Page 32

RELATED QUESTIONS

केषाम्‌ अन्वयः कालिदासेन विवक्षितः?


महीक्षिताम्‌ आद्यः कः आसीत्‌?


कासां पितरः केवलं जन्महेतवः?


कः प्रियः अपि त्याज्यः?


दिलीपः प्रजानां भूत्यर्थं कम्‌ अग्रहीत्‌?


राजेन्दुः दिलीपः रघूणामन्वये क्षीरनिधौ कः: इव प्रसूतः?


महाकविकालिदासेन वैवस्वतो मनुः महीक्षितां कौदृशः निगदितः?


कालिदासः तनुवाग्विभवः सन्‌ अपि तद्गुणैः कथं प्रचोदितः?


के तं (रघुवंशं) श्रोतुमर्हन्ति?


दिलीपस्य कार्याणाम्‌ आरम्भः कीदशः आसीत्‌?


रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-

सः प्रजानामेव भूत्यथं बलिम्‌ अग्रहीत्‌।


रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-

प्रजानां विनयाधानात्‌ सः पिता आसीत्‌।


अधोलिखितानां भावार्थं हिग्वी “आंग्ल “संस्कृत रवभावया लिखत-

प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत्‌।


अधोलिखितानां भावार्थं हिन्दी “आंग्ल “संस्कृत रवभावया लिखत-

आगमैः सदृशारम्थः आरम्भसदृशोदयः।


अधोलिखितानां भावार्थं हिग्वी “आंग्ल “संस्कृत रवभावया लिखत-

स पिता पितरस्तासां केवलं जन्महेतवः।


अधोलिखितेषु प्रकृति-गप्र्यय-विभागः क्रियताम्

आगत्य। 


अधोलिखितेषु प्रकृति-गप्र्यय-विभागः क्रियताम्

त्याज्यः। 


अधोलिखितेषु प्रकृति-गप्र्यय-विभागः क्रियताम्

शिष्टः।


सन्धिम्‌ सन्धि-विच्छेदं वा कुरुत-

तनुवाग्विभवोऽपि।


अधोलिखितेषु प्रकृति-गप्र्यय-विभागः क्रियताम्

योगेनान्ते।


अधोलिखितेषु प्रकृति-गप्र्यय-विभागः क्रियताम्

ताभ्यः + बलिम् ।


अधोलिखितेषु प्रकृति-गप्र्यय-विभागः क्रियताम्

शशासैकपुरीमिव ।


अधोलिखितस्य श्लोकद्वयस्य अन्वयं कुरुत-

प्रजानां विनयाधानाद्रक्षणाद्धरणादपि।
स पिता पितरस्तासां केवलं जन्महेतवः॥


अधोलिखितस्य श्लोकद्वयस्य अन्वयं कुरुत-

स वेलावप्रवलयां परिखोकृतसागराम्‌।
अनन्यशासनामुर्वी शशासैकपुरीमिव


अधोलिखितेषु विशेषण-विशेष्ययोः मेलनं कुरुत-

माननीयः अङ्गुली
राजेन्दुः आर्तस्य
जन्महेतवः मनुः
उरगक्षता दिलीपः
तस्य दिलीपः

रघुवंशिनः अन्ते केन तनुं त्यजन्ति?


संस्कृतभाषया उत्तरत-

अयं पाठ: कस्मात् ग्रन्थात् सङ़लित:?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×