English

NCERT solutions for Sanskrit - Bhaswati Class 12 chapter 4 - प्रजानुरञ्जको नृपः [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Bhaswati Class 12 chapter 4 - प्रजानुरञ्जको नृपः - Shaalaa.com
Advertisements

Solutions for Chapter 4: प्रजानुरञ्जको नृपः

Below listed, you can find solutions for Chapter 4 of CBSE NCERT for Sanskrit - Bhaswati Class 12.


अभ्यासः
अभ्यासः [Pages 41 - 33]

NCERT solutions for Sanskrit - Bhaswati Class 12 4 प्रजानुरञ्जको नृपः अभ्यासः [Pages 41 - 33]

अभ्यासः | Q 1. (क) | Page 41

संस्कृतभाषया उत्तरत-

अयं पाठ: कस्मात् ग्रन्थात् सङ़लित:?

एकपदेन उत्तरत

अभ्यासः | Q 1. (क) | Page 31

केषाम्‌ अन्वयः कालिदासेन विवक्षितः?

अभ्यासः | Q 1. (ख) | Page 31

रघुवंशिनः अन्ते केन तनुं त्यजन्ति?

अभ्यासः | Q 1. (ग) | Page 31

महीक्षिताम्‌ आद्यः कः आसीत्‌?

अभ्यासः | Q 1. (घ) | Page 31

कासां पितरः केवलं जन्महेतवः?

अभ्यासः | Q 1. (ङ) | Page 31

कः प्रियः अपि त्याज्यः?

अभ्यासः | Q 1. (च) | Page 31

दिलीपः प्रजानां भूत्यर्थं कम्‌ अग्रहीत्‌?

अभ्यासः | Q 1. (छ) | Page 31

राजेन्दुः दिलीपः रघूणामन्वये क्षीरनिधौ कः: इव प्रसूतः?

पूर्णवाक्येन उत्तरत-

अभ्यासः | Q 2. (क) | Page 31

महाकविकालिदासेन वैवस्वतो मनुः महीक्षितां कौदृशः निगदितः?

अभ्यासः | Q 2. (ख) | Page 32

कालिदासः तनुवाग्विभवः सन्‌ अपि तद्गुणैः कथं प्रचोदितः?

अभ्यासः | Q 2. (ग) | Page 32

के तं (रघुवंशं) श्रोतुमर्हन्ति?

अभ्यासः | Q 2. (घ) | Page 32

दिलीपस्य कार्याणाम्‌ आरम्भः कीदशः आसीत्‌?

अभ्यासः | Q 2. (ङ) | Page 32

रविः रसं किमर्थम्‌ आदत्ते?

अभ्यासः | Q 3. (क) | Page 32

रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-

सः प्रजानामेव भूत्यथं बलिम्‌ अग्रहीत्‌।

अभ्यासः | Q 3. (ख) | Page 32

रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-

प्रजानां विनयाधानात्‌ सः पिता आसीत्‌।

अभ्यासः | Q 3. (ग) | Page 32

रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-

मनीषिणां माननीयः मनुः आसीत्‌।

अभ्यासः | Q 3. (घ) | Page 32

रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-

शुद्धिमति अन्वये दिलीपः प्रसूतः।

अभ्यासः | Q 3. (ङ) | Page 32

रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-

पितरः जन्महेतवः आसन्‌।

अभ्यासः | Q 4. (क) | Page 32

अधोलिखितानां भावार्थं हिग्वी “आंग्ल “संस्कृत रवभावया लिखत-

प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत्‌।

अभ्यासः | Q 4. (ख) | Page 32

अधोलिखितानां भावार्थं हिन्दी “आंग्ल “संस्कृत रवभावया लिखत-

आगमैः सदृशारम्थः आरम्भसदृशोदयः।

अभ्यासः | Q 4. (ग) | Page 32

अधोलिखितानां भावार्थं हिग्वी “आंग्ल “संस्कृत रवभावया लिखत-

स पिता पितरस्तासां केवलं जन्महेतवः।

अभ्यासः | Q 4. (घ) | Page 32

अधोलिखितानां भावार्थं हिग्वी “आंग्ल “संस्कृत रवभावया लिखत-

अनन्यशासनामुवीं शशारैकपुरीमिव।

अभ्यासः | Q 5 | Page 32

अधोलिखितानां भावार्थं हिग्वी “आंग्ल “संस्कृत रवभावया लिखत-

यौवने चपलताम्‌
मौनम्‌ शाषनम्‌ न अकरोत्‌
त्याज्यः अक्षता
शशास ग्रद्मः
क्षता वार्धके
अभ्यासः | Q 6.1 | Page 32

अधोलिखितेषु प्रकृति-गप्र्यय-विभागः क्रियताम्

आगत्य। 

अभ्यासः | Q 6.2 | Page 32

अधोलिखितेषु प्रकृति-गप्र्यय-विभागः क्रियताम्

उत्स्रष्टुम्। 

अभ्यासः | Q 6.3 | Page 32

अधोलिखितेषु प्रकृति-गप्र्यय-विभागः क्रियताम्

सम्मतः।

अभ्यासः | Q 6.4 | Page 32

अधोलिखितेषु प्रकृति-गप्र्यय-विभागः क्रियताम्

त्याज्यः। 

अभ्यासः | Q 6.5 | Page 32

अधोलिखितेषु प्रकृति-गप्र्यय-विभागः क्रियताम्

शिष्टः।

अभ्यासः | Q 7.1 | Page 32

सन्धिम्‌ सन्धि-विच्छेदं वा कुरुत-

तनुवाग्विभवोऽपि।

अभ्यासः | Q 7.2 | Page 32

अधोलिखितेषु प्रकृति-गप्र्यय-विभागः क्रियताम्

योगेनान्ते।

अभ्यासः | Q 7.3 | Page 32

अधोलिखितेषु प्रकृति-गप्र्यय-विभागः क्रियताम्

ताभ्यः + बलिम् ।

अभ्यासः | Q 7.4 | Page 32

अधोलिखितेषु प्रकृति-गप्र्यय-विभागः क्रियताम्

शशासैकपुरीमिव ।

अभ्यासः | Q 8.1 | Page 33

अधोलिखितस्य श्लोकद्वयस्य अन्वयं कुरुत-

प्रजानां विनयाधानाद्रक्षणाद्धरणादपि।
स पिता पितरस्तासां केवलं जन्महेतवः॥

अभ्यासः | Q 8.2 | Page 33

अधोलिखितस्य श्लोकद्वयस्य अन्वयं कुरुत-

स वेलावप्रवलयां परिखोकृतसागराम्‌।
अनन्यशासनामुर्वी शशासैकपुरीमिव

अभ्यासः | Q 9 | Page 33

अधोलिखितेषु विशेषण-विशेष्ययोः मेलनं कुरुत-

माननीयः अङ्गुली
राजेन्दुः आर्तस्य
जन्महेतवः मनुः
उरगक्षता दिलीपः
तस्य दिलीपः

Solutions for 4: प्रजानुरञ्जको नृपः

अभ्यासः
NCERT solutions for Sanskrit - Bhaswati Class 12 chapter 4 - प्रजानुरञ्जको नृपः - Shaalaa.com

NCERT solutions for Sanskrit - Bhaswati Class 12 chapter 4 - प्रजानुरञ्जको नृपः

Shaalaa.com has the CBSE Mathematics Sanskrit - Bhaswati Class 12 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Bhaswati Class 12 CBSE 4 (प्रजानुरञ्जको नृपः) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Bhaswati Class 12 chapter 4 प्रजानुरञ्जको नृपः are प्रजानुरञ्जको नृपः.

Using NCERT Sanskrit - Bhaswati Class 12 solutions प्रजानुरञ्जको नृपः exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Bhaswati Class 12 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 4, प्रजानुरञ्जको नृपः Sanskrit - Bhaswati Class 12 additional questions for Mathematics Sanskrit - Bhaswati Class 12 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×