English

अधोलिखितानां पदानां पर्यायपदानि लिखत कर्म - Sanskrit (Elective)

Advertisements
Advertisements

Question

अधोलिखितानां पदानां पर्यायपदानि लिखत

कर्म 

One Word/Term Answer

Solution

कर्म = कार्यम्

shaalaa.com
विद्धायाऽमृतमश्नुते
  Is there an error in this question or solution?
Chapter 1: विद्यायाऽमृतमश्नुते - अभ्यासः [Page 6]

APPEARS IN

NCERT Sanskrit - Shashwati Class 12
Chapter 1 विद्यायाऽमृतमश्नुते
अभ्यासः | Q 13.4 | Page 6

RELATED QUESTIONS

ईशावास्योपनिषद् कस्या: संहिताया: भाग:?


जगत्सर्व कीदृशम् अस्ति?


पदार्थभोग: कथं करणीय:?


तिष्ठत्रपि क: धावत: अन्यान् अत्येति?


अन्धन्तम: के प्रविशन्ति?


धीरेभ्य: ऋषय: कि श्रुतवन्त:?


विद्यया किं प्राप्नोति?


'ईशावास्यम् ............. कस्यस्विद्धनम् ' इत्यस्य भावं सरलसंस्कृतभाषया विशदयत।


'विद्यां चाविद्यां च...... ऽमृतमश्नुते' इति मन्रस्य तात्पर्यं स्पष्टयत।


मा गृधः ______ 


असुर्या नाम लोका ______ आवृता:।


अविद्योपासका : ______ प्राविशन्ति।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

तेन त्यक्तेन भुञ्जीथाः।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

एवं त्वयि नान्यथेतोऽस्ति।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या 

अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन् पूर्वमर्षत्।


प्रकृतिं प्रत्ययं च योजयित्वा पदरचनां कुरुत ।

त्यज् + क्त 


प्रकृतिं प्रत्ययं च योजयित्वा पदरचनां कुरुत।

त्यज् + क्त


प्रकृतिप्रत्ययविभाग: क्रियताम

प्रेत्य 


प्रकृतिप्रत्ययविभाग: क्रियताम

तीर्त्वा 


प्रकृतिप्रत्ययविभाग: क्रियताम-

धावतः


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

भुञ्जीथाः


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

शतम्


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

तमसा 


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

अभिगच्छन्ति


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

धीराणां


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

भूयः 


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

समाः


सन्धि सन्धिविच्छेद वा कुरूत-

ईशावास्यम् = ______ + ______


सन्धि सन्धिविच्छेद वा कुरूत-

कुर्वत्रेवेह = ______ + ______ + ______


सन्धि सन्धिविच्छेद वा कुरूत-

 तत् + धावतः = ______ + ______


सन्धि सन्धिविच्छेद वा कुरूत-

आहुः + अविद्यया  = ______


सन्धि सन्धिविच्छेद वा कुरूत-

तांस्ते = ______ + ______


अधोलिखितानां समुचितं योजनं कुरूत

 धनम्  वायु:
 समा:  आत्मानं ये छ्नन्ति
 असुर्या:  श्रुतवन्त: स्म
 आत्महन:  तमसाऽऽवृताः
 मातरिश्वा  वर्षाणि
  शुश्रुम  अमरतां
 अमृतम्  वित्तम्

अधोलिखितानां पदानां पर्यायपदानि लिखत

नरे


अधोलिखितानां पदानां पर्यायपदानि लिखत

ईशः


अधोलिखितानां पदानां पर्यायपदानि लिखत

विद्या


अधोलिखितानां पदानां विलोमपदानि लिखत ।

एकम्


अधोलिखितानां पदानां विलोमपदानि लिखत ।

तमसा


अधोलिखितानां पदानां विलोमपदानि लिखत ।

उभयम्


अधोलिखितानां पदानां विलोमपदानि लिखत ।

जवीयः


अधोलिखितानां पदानां विलोम पदानि लिखत -

भासुरम् 


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत

विद्यायाम्


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×