English

मा गृधः ______ - Sanskrit (Elective)

Advertisements
Advertisements

Question

मा गृधः ______ 

Fill in the Blanks

Solution

मा गृधः कस्य स्विद् धनम्

shaalaa.com
विद्धायाऽमृतमश्नुते
  Is there an error in this question or solution?
Chapter 1: विद्यायाऽमृतमश्नुते - अभ्यासः [Page 5]

APPEARS IN

NCERT Sanskrit - Shashwati Class 12
Chapter 1 विद्यायाऽमृतमश्नुते
अभ्यासः | Q 5. (ख) | Page 5

RELATED QUESTIONS

ईशावास्योपनिषद् कस्या: संहिताया: भाग:?


जगत्सर्व कीदृशम् अस्ति?


शतं समा: कथं जिजीविषेत् ?


आत्महनो जना: कीदृशं लोकं गच्छन्ति ?


पदार्थभोग: कथं करणीय:?


तिष्ठत्रपि क: धावत: अन्यान् अत्येति?


अन्धन्तम: के प्रविशन्ति?


अविद्यया कि तरति?


विद्यया किं प्राप्नोति?


'ईशावास्यम् ............. कस्यस्विद्धनम् ' इत्यस्य भावं सरलसंस्कृतभाषया विशदयत।


'विद्यां चाविद्यां च...... ऽमृतमश्नुते' इति मन्रस्य तात्पर्यं स्पष्टयत।


इदं सर्वं जगत् ' ______


असुर्या नाम लोका ______ आवृता:।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

तेन त्यक्तेन भुञ्जीथाः।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

न कर्म लिप्यते नरे।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

तस्मिन्नपो मातरिश्वा दधाति।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

एवं त्वयि नान्यथेतोऽस्ति।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः।


उपनिषन्मन्त्रयो: अन्वयं लिखत-

अन्यदेवाहुर्विद्यया अन्यदाहुरविद्यया
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे॥
अनेजदेकं मनसो जवीयो नैनददेवा आप्नुवन्पूर्वमर्षत् ।
तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥


प्रकृतिं प्रत्ययं च योजयित्वा पदरचनां कुरुत ।

त्यज् + क्त 


प्रकृतिं प्रत्ययं च योजयित्वा पदरचनां कुरुत । 

तत् + तसिल्


प्रकृतिप्रत्ययविभाग: क्रियताम

तीर्त्वा 


प्रकृतिप्रत्ययविभाग: क्रियताम

जवीय:


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

धनम् 


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

भुञ्जीथाः


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

शतम्


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

कर्माणि


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

तमसा 


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

प्रविशन्ति


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

धीराणां


सन्धि सन्धिविच्छेद वा कुरूत-

कुर्वत्रेवेह = ______ + ______ + ______


सन्धि सन्धिविच्छेद वा कुरूत-

 तत् + धावतः = ______ + ______


सन्धि सन्धिविच्छेद वा कुरूत-

अनेजत् + एकं =  ______


सन्धि सन्धिविच्छेद वा कुरूत-

अन्यथेतः = ______ + ______


अधोलिखितानां समुचितं योजनं कुरूत

 धनम्  वायु:
 समा:  आत्मानं ये छ्नन्ति
 असुर्या:  श्रुतवन्त: स्म
 आत्महन:  तमसाऽऽवृताः
 मातरिश्वा  वर्षाणि
  शुश्रुम  अमरतां
 अमृतम्  वित्तम्

अधोलिखितानां पदानां पर्यायपदानि लिखत

नरे


अधोलिखितानां पदानां पर्यायपदानि लिखत

जगत् 


अधोलिखितानां पदानां पर्यायपदानि लिखत

धीराः


अधोलिखितानां पदानां पर्यायपदानि लिखत

अविद्या


अधोलिखितानां पदानां विलोमपदानि लिखत ।

तमसा


अधोलिखितानां पदानां विलोमपदानि लिखत ।

उभयम्


अधोलिखितानां पदानां विलोमपदानि लिखत ।

मृत्युम्


अधोलिखितानां पदानां विलोम पदानि लिखत -

भासुरम् 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×