Advertisements
Advertisements
Question
शतं समा: ______ जिजीविषेत्।
Solution
शतं समा कर्माणि कुर्वन् जिजीविषेत्।
APPEARS IN
RELATED QUESTIONS
ईशावास्योपनिषद् कस्या: संहिताया: भाग:?
जगत्सर्व कीदृशम् अस्ति?
शतं समा: कथं जिजीविषेत् ?
पदार्थभोग: कथं करणीय:?
अन्धन्तम: के प्रविशन्ति?
धीरेभ्य: ऋषय: कि श्रुतवन्त:?
अविद्यया कि तरति?
'ईशावास्यम् ............. कस्यस्विद्धनम् ' इत्यस्य भावं सरलसंस्कृतभाषया विशदयत।
'अन्धन्तम: प्रविशन्ति ......... विद्यायां रताः' इति मन्रस्य भावं हिन्दीभाषया आंग्लभाषया वा विशदयत ।
इदं सर्वं जगत् ' ______
मा गृधः ______
असुर्या नाम लोका ______ आवृता:।
अविद्योपासका : ______ प्राविशन्ति।
उपनिषन्मन्त्रयो: अन्वयं लिखत-
अन्यदेवाहुर्विद्यया अन्यदाहुरविद्यया
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे॥
अनेजदेकं मनसो जवीयो नैनददेवा आप्नुवन्पूर्वमर्षत् ।
तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥
प्रकृतिं प्रत्ययं च योजयित्वा पदरचनां कुरुत ।
त्यज् + क्त
प्रकृतिं प्रत्ययं च योजयित्वा पदरचनां कुरुत।
त्यज् + क्त
प्रकृतिं प्रत्ययं च योजयित्वा पदरचनां कुरुत ।
तत् + तसिल्
प्रकृतिप्रत्ययविभाग: क्रियताम
प्रेत्य
प्रकृतिप्रत्ययविभाग: क्रियताम
तीर्त्वा
प्रकृतिप्रत्ययविभाग: क्रियताम
तिष्ठत्
प्रकृतिप्रत्ययविभाग: क्रियताम
जवीय:
अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-
शतम्
अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-
कर्माणि
अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-
तमसा
अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-
त्वयि
अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-
अभिगच्छन्ति
अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-
धीराणां
अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-
समाः
सन्धि सन्धिविच्छेद वा कुरूत-
जिजीविषेत् + शतं = ______ + ______
सन्धि सन्धिविच्छेद वा कुरूत-
अनेजत् + एकं = ______
सन्धि सन्धिविच्छेद वा कुरूत-
आहुः + अविद्यया = ______
सन्धि सन्धिविच्छेद वा कुरूत-
तांस्ते = ______ + ______
अधोलिखितानां पदानां पर्यायपदानि लिखत
नरे
अधोलिखितानां पदानां पर्यायपदानि लिखत
धीराः
अधोलिखितानां पदानां विलोमपदानि लिखत ।
उभयम्
अधोलिखितानां पदानां विलोमपदानि लिखत ।
जवीयः
अधोलिखितानां पदानां विलोम पदानि लिखत -
भासुरम्