English

अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत- त्वयि - Sanskrit (Elective)

Advertisements
Advertisements

Question

अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

त्वयि 

One Line Answer

Solution

त्वयि = अहं त्वयि विश्वसिमि

shaalaa.com
विद्धायाऽमृतमश्नुते
  Is there an error in this question or solution?
Chapter 1: विद्यायाऽमृतमश्नुते - अभ्यासः [Page 6]

APPEARS IN

NCERT Sanskrit - Shashwati Class 12
Chapter 1 विद्यायाऽमृतमश्नुते
अभ्यासः | Q 10.07 | Page 6

RELATED QUESTIONS

आत्महनो जना: कीदृशं लोकं गच्छन्ति ?


पदार्थभोग: कथं करणीय:?


तिष्ठत्रपि क: धावत: अन्यान् अत्येति?


अविद्यया कि तरति?


विद्यया किं प्राप्नोति?


'अन्धन्तम: प्रविशन्ति ......... विद्यायां रताः' इति मन्रस्य भावं हिन्दीभाषया आंग्लभाषया वा विशदयत ।


इदं सर्वं जगत् ' ______


शतं समा: ______ जिजीविषेत्।


असुर्या नाम लोका ______ आवृता:।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

तेन त्यक्तेन भुञ्जीथाः।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

न कर्म लिप्यते नरे।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

तस्मिन्नपो मातरिश्वा दधाति।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या 

अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन् पूर्वमर्षत्।


प्रकृतिं प्रत्ययं च योजयित्वा पदरचनां कुरुत ।

त्यज् + क्त 


प्रकृतिं प्रत्ययं च योजयित्वा पदरचनां कुरुत।

त्यज् + क्त


प्रकृतिप्रत्ययविभाग: क्रियताम-

धावतः


प्रकृतिप्रत्ययविभाग: क्रियताम

तिष्ठत्


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

भुञ्जीथाः


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

शतम्


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

तमसा 


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

प्रविशन्ति


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

धीराणां


सन्धि सन्धिविच्छेद वा कुरूत-

अनेजत् + एकं =  ______


सन्धि सन्धिविच्छेद वा कुरूत-

आहुः + अविद्यया  = ______


सन्धि सन्धिविच्छेद वा कुरूत-

तांस्ते = ______ + ______


अधोलिखितानां समुचितं योजनं कुरूत

 धनम्  वायु:
 समा:  आत्मानं ये छ्नन्ति
 असुर्या:  श्रुतवन्त: स्म
 आत्महन:  तमसाऽऽवृताः
 मातरिश्वा  वर्षाणि
  शुश्रुम  अमरतां
 अमृतम्  वित्तम्

अधोलिखितानां पदानां पर्यायपदानि लिखत

जगत् 


अधोलिखितानां पदानां पर्यायपदानि लिखत

कर्म 


अधोलिखितानां पदानां पर्यायपदानि लिखत

धीराः


अधोलिखितानां पदानां पर्यायपदानि लिखत

विद्या


अधोलिखितानां पदानां पर्यायपदानि लिखत

अविद्या


अधोलिखितानां पदानां विलोमपदानि लिखत ।

तिष्ठत् 


अधोलिखितानां पदानां विलोमपदानि लिखत ।

तमसा


अधोलिखितानां पदानां विलोमपदानि लिखत ।

जवीयः


अधोलिखितानां पदानां विलोमपदानि लिखत ।

मृत्युम्


अधोलिखितानां पदानां विलोम पदानि लिखत -

भासुरम् 


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत

विद्यायाम्


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×