English

अधोलिखितानां पदानां पर्यायपदानि लिखत विद्या - Sanskrit (Elective)

Advertisements
Advertisements

Question

अधोलिखितानां पदानां पर्यायपदानि लिखत

विद्या

One Word/Term Answer

Solution

विद्या = आध्यात्मज्ञानम् अलौकिक

shaalaa.com
विद्धायाऽमृतमश्नुते
  Is there an error in this question or solution?
Chapter 1: विद्यायाऽमृतमश्नुते - अभ्यासः [Page 6]

APPEARS IN

NCERT Sanskrit - Shashwati Class 12
Chapter 1 विद्यायाऽमृतमश्नुते
अभ्यासः | Q 13.6 | Page 6

RELATED QUESTIONS

शतं समा: कथं जिजीविषेत् ?


आत्महनो जना: कीदृशं लोकं गच्छन्ति ?


पदार्थभोग: कथं करणीय:?


तिष्ठत्रपि क: धावत: अन्यान् अत्येति?


अन्धन्तम: के प्रविशन्ति?


धीरेभ्य: ऋषय: कि श्रुतवन्त:?


अविद्यया कि तरति?


'ईशावास्यम् ............. कस्यस्विद्धनम् ' इत्यस्य भावं सरलसंस्कृतभाषया विशदयत।


'विद्यां चाविद्यां च...... ऽमृतमश्नुते' इति मन्रस्य तात्पर्यं स्पष्टयत।


शतं समा: ______ जिजीविषेत्।


अविद्योपासका : ______ प्राविशन्ति।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

तेन त्यक्तेन भुञ्जीथाः।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

तस्मिन्नपो मातरिश्वा दधाति।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

एवं त्वयि नान्यथेतोऽस्ति।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या 

अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन् पूर्वमर्षत्।


प्रकृतिं प्रत्ययं च योजयित्वा पदरचनां कुरुत ।

त्यज् + क्त 


प्रकृतिं प्रत्ययं च योजयित्वा पदरचनां कुरुत।

त्यज् + क्त


प्रकृतिं प्रत्ययं च योजयित्वा पदरचनां कुरुत । 

तत् + तसिल्


प्रकृतिप्रत्ययविभाग: क्रियताम

प्रेत्य 


प्रकृतिप्रत्ययविभाग: क्रियताम

तीर्त्वा 


प्रकृतिप्रत्ययविभाग: क्रियताम-

धावतः


प्रकृतिप्रत्ययविभाग: क्रियताम

तिष्ठत्


प्रकृतिप्रत्ययविभाग: क्रियताम

जवीय:


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

धनम् 


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

भुञ्जीथाः


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

शतम्


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

कर्माणि


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

तमसा 


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

अभिगच्छन्ति


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

प्रविशन्ति


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

धीराणां


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

भूयः 


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

समाः


सन्धि सन्धिविच्छेद वा कुरूत-

कुर्वत्रेवेह = ______ + ______ + ______


सन्धि सन्धिविच्छेद वा कुरूत-

अनेजत् + एकं =  ______


सन्धि सन्धिविच्छेद वा कुरूत-

आहुः + अविद्यया  = ______


सन्धि सन्धिविच्छेद वा कुरूत-

अन्यथेतः = ______ + ______


सन्धि सन्धिविच्छेद वा कुरूत-

तांस्ते = ______ + ______


अधोलिखितानां पदानां पर्यायपदानि लिखत

ईशः


अधोलिखितानां पदानां पर्यायपदानि लिखत

जगत् 


अधोलिखितानां पदानां पर्यायपदानि लिखत

कर्म 


अधोलिखितानां पदानां पर्यायपदानि लिखत

धीराः


अधोलिखितानां पदानां विलोमपदानि लिखत ।

तिष्ठत् 


अधोलिखितानां पदानां विलोमपदानि लिखत ।

उभयम्


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×