Advertisements
Advertisements
Question
आत्महनो जना: कीदृशं लोकं गच्छन्ति ?
Solution
आत्महनो जनाः असूर्या नामकं लोकं गच्छति।
APPEARS IN
RELATED QUESTIONS
ईशावास्योपनिषद् कस्या: संहिताया: भाग:?
जगत्सर्व कीदृशम् अस्ति?
मनसोऽपि वेगवान् क:?
पदार्थभोग: कथं करणीय:?
तिष्ठत्रपि क: धावत: अन्यान् अत्येति?
अन्धन्तम: के प्रविशन्ति?
अविद्यया कि तरति?
विद्यया किं प्राप्नोति?
'ईशावास्यम् ............. कस्यस्विद्धनम् ' इत्यस्य भावं सरलसंस्कृतभाषया विशदयत।
'अन्धन्तम: प्रविशन्ति ......... विद्यायां रताः' इति मन्रस्य भावं हिन्दीभाषया आंग्लभाषया वा विशदयत ।
असुर्या नाम लोका ______ आवृता:।
अविद्योपासका : ______ प्राविशन्ति।
अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या
तेन त्यक्तेन भुञ्जीथाः।
अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या
न कर्म लिप्यते नरे।
अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या
अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते।
अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या
एवं त्वयि नान्यथेतोऽस्ति।
अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या
तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः।
अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या
अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन् पूर्वमर्षत्।
उपनिषन्मन्त्रयो: अन्वयं लिखत-
अन्यदेवाहुर्विद्यया अन्यदाहुरविद्यया
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे॥
अनेजदेकं मनसो जवीयो नैनददेवा आप्नुवन्पूर्वमर्षत् ।
तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥
प्रकृतिं प्रत्ययं च योजयित्वा पदरचनां कुरुत।
त्यज् + क्त
प्रकृतिप्रत्ययविभाग: क्रियताम
प्रेत्य
प्रकृतिप्रत्ययविभाग: क्रियताम
तीर्त्वा
प्रकृतिप्रत्ययविभाग: क्रियताम-
धावतः
प्रकृतिप्रत्ययविभाग: क्रियताम
तिष्ठत्
प्रकृतिप्रत्ययविभाग: क्रियताम
जवीय:
अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-
जगत्यां।
अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-
शतम्
अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-
त्वयि
अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-
धीराणां
सन्धि सन्धिविच्छेद वा कुरूत-
जिजीविषेत् + शतं = ______ + ______
सन्धि सन्धिविच्छेद वा कुरूत-
अनेजत् + एकं = ______
सन्धि सन्धिविच्छेद वा कुरूत-
तांस्ते = ______ + ______
अधोलिखितानां समुचितं योजनं कुरूत
धनम् | वायु: |
समा: | आत्मानं ये छ्नन्ति |
असुर्या: | श्रुतवन्त: स्म |
आत्महन: | तमसाऽऽवृताः |
मातरिश्वा | वर्षाणि |
शुश्रुम | अमरतां |
अमृतम् | वित्तम् |
अधोलिखितानां पदानां पर्यायपदानि लिखत
नरे
अधोलिखितानां पदानां पर्यायपदानि लिखत
जगत्
अधोलिखितानां पदानां पर्यायपदानि लिखत
कर्म
अधोलिखितानां पदानां पर्यायपदानि लिखत
धीराः
अधोलिखितानां पदानां पर्यायपदानि लिखत
विद्या
अधोलिखितानां पदानां पर्यायपदानि लिखत
अविद्या
अधोलिखितानां पदानां विलोमपदानि लिखत ।
एकम्
अधोलिखितानां पदानां विलोमपदानि लिखत ।
तिष्ठत्
अधोलिखितानां पदानां विलोमपदानि लिखत ।
तमसा
अधोलिखितानां पदानां विलोमपदानि लिखत ।
उभयम्
अधोलिखितानां पदानां विलोमपदानि लिखत ।
जवीयः
अधोलिखितानां पदानां विलोम पदानि लिखत -
भासुरम्