Advertisements
Advertisements
Question
अधोलिखितानां पदपरिच्चयो देयः।
दृष्टे
Solution
दष्टे = 'दृष्ट' शब्द: पुल्लिङ्गः, सप्तमी विभक्तिः एकवचनम्।
APPEARS IN
RELATED QUESTIONS
का प्रतीक्षां करोति?
प्रतोक्षा कौदुशी अस्ति?
कः दर्शनं न ददाति?
' प्रतीक्षा" पाठः कस्मात् ग्रन्थात् अनूदितः?
अहं कथं प्रतीक्षे?
राधा पूर्णतया आत्मनः किं करतुं वाञ्छति?
एकदा कूत्र समुपस्थास्यसि?
एकमेव रूपं भूत्वा कर्थं चिहितम्?
छायेव सः कत्र दश्यते?
यदा वा दश्यते तदा कथं भूत्वा तिष्ठति?
रेखाडरितानि पदानि आधूत्य प्रश्ननिर्माणं कुरुत -
तथापि न भजति स्पष्टरूपताम्।
रेखाडरितानि पदानि आधूत्य प्रश्ननिर्माणं कुरुत -
अथवा दश्यते स्फुरज्जलवक्षसि।
रेखाडरितानि पदानि आधूत्य प्रश्ननिर्माणं कुरुत -
निर्जनवेलायां मदन्तिके समुपस्थास्यसि।
रेखाडरितानि पदानि आधूत्य प्रश्ननिर्माणं कुरुत -
पुनः कालो वर्तते शेषः।
अधोलिखितेषु सन्धिच्छेदं कुरूत-
अर्धाधिकम्
अधोलिखितेषु सन्धिच्छेदं कुरूत-
तस्योपजायमानम्
अधोलिखितेषु सन्धिच्छेदं कुरूत-
अन्यच्चन
अधोलिखितेषु सन्धिच्छेदं कुरूत-
कस्यचिन्नाम्नः
अधोलिखितेषु सन्धिच्छेदं कुरूत-
तद्रूपतया
अधोलिखितेषु सन्धिच्छेदं कुरूत-
प्रतीक्षेऽहम्
अधोलिखितेषु सन्धिच्छेदं कुरूत-
तावन्मे
अधोलिखितेषु सन्धिच्छेदं कुरूत-
स्थाने
अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-
दृश्यते
अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-
प्रतीक्षा
अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-
विद्यते
अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-
अन्तिके
अधोलिखितानां पदपरिच्चयो देयः।
ददासि
अधोलिखितानां पदपरिच्चयो देयः।
भूत्वा
अधोलिखितानां पदपरिच्चयो देयः।
आयुषः
अधोलिखितानां पदपरिच्चयो देयः।
आत्मनः
अधोलिखितानां पदपरिच्चयो देयः।
कर्तुम्
अधोलिखितानां पदपरिच्चयो देयः।
समाच्छन्नम्