English

अधोलिखितेषु सन्धिच्छेदं कुरूत- तद्रूपतया - Sanskrit (Core)

Advertisements
Advertisements

Question

अधोलिखितेषु सन्धिच्छेदं कुरूत-

तद्रूपतया 

One Line Answer

Solution

तद्रूपतया = तत् + रूपतया

shaalaa.com
प्रतीक्षा
  Is there an error in this question or solution?
Chapter 10: प्रतीक्षा - अभ्यासः [Page 85]

APPEARS IN

NCERT Sanskrit - Bhaswati Class 12
Chapter 10 प्रतीक्षा
अभ्यासः | Q 5.6 | Page 85

RELATED QUESTIONS

कः दर्शनं न ददाति?


अहं कथं प्रतीक्षे?


राधा पूर्णतया आत्मनः किं करतुं वाञ्छति?


एकदा कूत्र समुपस्थास्यसि?


एकमेव रूपं भूत्वा कर्थं चिहितम्‌?


छायेव सः कत्र दश्यते?


यदा वा दश्यते तदा कथं भूत्वा तिष्ठति?


रेखाडरितानि पदानि आधूत्य प्रश्ननिर्माणं कुरुत -

तथापि न भजति स्पष्टरूपताम्‌


रेखाडरितानि पदानि आधूत्य प्रश्ननिर्माणं कुरुत -

निर्जनवेलायां मदन्तिके समुपस्थास्यसि।


रेखाडरितानि पदानि आधूत्य प्रश्ननिर्माणं कुरुत -

पुनः कालो वर्तते शेषः।


विशेषण-विशेष्यपदवानां समुचितं मेलनं क्कूरुत-

 विशेषणपदम्  विषेष्यपदम्
 चाञ्चल्यपूरितायाम्  कालः
 उपकूलवर्तिनाम्  रूपम्‌
 नामान्तरचिह्नितम्  दुश्याभिलापैः
 शेषः  प्रतीक्षायाम्‌
 बहुविधैः  पादपानाम्

अधोलिखितेषु सन्धिच्छेदं कुरूत-

अर्धाधिकम्‌


अधोलिखितेषु सन्धिच्छेदं कुरूत-

छायेव 


अधोलिखितेषु सन्धिच्छेदं कुरूत-

तस्योपजायमानम् 


अधोलिखितेषु सन्धिच्छेदं कुरूत-

अन्यच्चन 


अधोलिखितेषु सन्धिच्छेदं कुरूत-

कस्यचिन्नाम्नः 


अधोलिखितेषु सन्धिच्छेदं कुरूत-

प्रतीक्षेऽहम्


अधोलिखितेषु सन्धिच्छेदं कुरूत-

तावन्मे 


अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-

भूत्वा 


अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-

दृश्यते 


अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-

प्रतीक्षा


अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-

विद्यते 


अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-

दर्शनम् 


अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-

अन्तिके 


अधोलिखितानां पदपरिच्चयो देयः।

भूत्वा


अधोलिखितानां पदपरिच्चयो देयः।

दृष्टे


अधोलिखितानां पदपरिच्चयो देयः।

वक्षसि


अधोलिखितानां पदपरिच्चयो देयः।

आत्मनः


अधोलिखितानां पदपरिच्चयो देयः।

समाच्छन्नम्


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×