Advertisements
Advertisements
Question
अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-
दर्शनम्
Solution
दर्शनम् = न जाने तव दर्शनं कदा भविष्यति।
APPEARS IN
RELATED QUESTIONS
का प्रतीक्षां करोति?
प्रतोक्षा कौदुशी अस्ति?
कः दर्शनं न ददाति?
' प्रतीक्षा" पाठः कस्मात् ग्रन्थात् अनूदितः?
अहं कथं प्रतीक्षे?
राधा पूर्णतया आत्मनः किं करतुं वाञ्छति?
एकदा कूत्र समुपस्थास्यसि?
एकमेव रूपं भूत्वा कर्थं चिहितम्?
छायेव सः कत्र दश्यते?
यदा वा दश्यते तदा कथं भूत्वा तिष्ठति?
रेखाडरितानि पदानि आधूत्य प्रश्ननिर्माणं कुरुत -
तथापि न भजति स्पष्टरूपताम्।
रेखाडरितानि पदानि आधूत्य प्रश्ननिर्माणं कुरुत -
अथवा दश्यते स्फुरज्जलवक्षसि।
रेखाडरितानि पदानि आधूत्य प्रश्ननिर्माणं कुरुत -
स्थाने तस्य उपजायमानं दश्यते।
रेखाडरितानि पदानि आधूत्य प्रश्ननिर्माणं कुरुत -
निर्जनवेलायां मदन्तिके समुपस्थास्यसि।
रेखाडरितानि पदानि आधूत्य प्रश्ननिर्माणं कुरुत -
पुनः कालो वर्तते शेषः।
विशेषण-विशेष्यपदवानां समुचितं मेलनं क्कूरुत-
विशेषणपदम् | विषेष्यपदम् |
चाञ्चल्यपूरितायाम् | कालः |
उपकूलवर्तिनाम् | रूपम् |
नामान्तरचिह्नितम् | दुश्याभिलापैः |
शेषः | प्रतीक्षायाम् |
बहुविधैः | पादपानाम् |
अधोलिखितेषु सन्धिच्छेदं कुरूत-
अर्धाधिकम्
अधोलिखितेषु सन्धिच्छेदं कुरूत-
छायेव
अधोलिखितेषु सन्धिच्छेदं कुरूत-
अन्यच्चन
अधोलिखितेषु सन्धिच्छेदं कुरूत-
कस्यचिन्नाम्नः
अधोलिखितेषु सन्धिच्छेदं कुरूत-
तद्रूपतया
अधोलिखितेषु सन्धिच्छेदं कुरूत-
प्रतीक्षेऽहम्
अधोलिखितेषु सन्धिच्छेदं कुरूत-
तावन्मे
अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-
भूत्वा
अधोलिखितेषु सन्धिच्छेदं कुरूत-
स्थाने
अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-
दृश्यते
अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-
प्रतीक्षा
अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-
विद्यते
अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-
अन्तिके
अधोलिखितानां पदपरिच्चयो देयः।
ददासि
अधोलिखितानां पदपरिच्चयो देयः।
दृष्टे
अधोलिखितानां पदपरिच्चयो देयः।
वक्षसि
अधोलिखितानां पदपरिच्चयो देयः।
आयुषः
अधोलिखितानां पदपरिच्चयो देयः।
आत्मनः
अधोलिखितानां पदपरिच्चयो देयः।
कर्तुम्