English

अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत- प्रतीक्षा - Sanskrit (Core)

Advertisements
Advertisements

Question

अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-

प्रतीक्षा

One Line Answer

Solution

प्रतीक्षा = राधायाः प्रतीक्षा अतिदीर्घा आसीत्।

shaalaa.com
प्रतीक्षा
  Is there an error in this question or solution?
Chapter 10: प्रतीक्षा - अभ्यासः [Page 85]

APPEARS IN

NCERT Sanskrit - Bhaswati Class 12
Chapter 10 प्रतीक्षा
अभ्यासः | Q 6.5 | Page 85

RELATED QUESTIONS

का प्रतीक्षां करोति?


प्रतोक्षा कौदुशी अस्ति?


कः दर्शनं न ददाति?


' प्रतीक्षा" पाठः कस्मात्‌ ग्रन्थात्‌ अनूदितः?


राधा पूर्णतया आत्मनः किं करतुं वाञ्छति?


एकदा कूत्र समुपस्थास्यसि?


एकमेव रूपं भूत्वा कर्थं चिहितम्‌?


यदा वा दश्यते तदा कथं भूत्वा तिष्ठति?


रेखाडरितानि पदानि आधूत्य प्रश्ननिर्माणं कुरुत -

तथापि न भजति स्पष्टरूपताम्‌


रेखाडरितानि पदानि आधूत्य प्रश्ननिर्माणं कुरुत -

अथवा दश्यते स्फुरज्जलवक्षसि


रेखाडरितानि पदानि आधूत्य प्रश्ननिर्माणं कुरुत -

स्थाने तस्य उपजायमानं दश्यते।


रेखाडरितानि पदानि आधूत्य प्रश्ननिर्माणं कुरुत -

निर्जनवेलायां मदन्तिके समुपस्थास्यसि।


रेखाडरितानि पदानि आधूत्य प्रश्ननिर्माणं कुरुत -

पुनः कालो वर्तते शेषः।


अधोलिखितेषु सन्धिच्छेदं कुरूत-

अर्धाधिकम्‌


अधोलिखितेषु सन्धिच्छेदं कुरूत-

छायेव 


अधोलिखितेषु सन्धिच्छेदं कुरूत-

अन्यच्चन 


अधोलिखितेषु सन्धिच्छेदं कुरूत-

कस्यचिन्नाम्नः 


अधोलिखितेषु सन्धिच्छेदं कुरूत-

तद्रूपतया 


अधोलिखितेषु सन्धिच्छेदं कुरूत-

प्रतीक्षेऽहम्


अधोलिखितेषु सन्धिच्छेदं कुरूत-

तावन्मे 


अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-

भूत्वा 


अधोलिखितेषु सन्धिच्छेदं कुरूत-

स्थाने 


अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-

दृश्यते 


अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-

विद्यते 


अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-

दर्शनम् 


अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-

अन्तिके 


अधोलिखितानां पदपरिच्चयो देयः।

ददासि 


अधोलिखितानां पदपरिच्चयो देयः।

भूत्वा


अधोलिखितानां पदपरिच्चयो देयः।

दृष्टे


अधोलिखितानां पदपरिच्चयो देयः।

आयुषः


अधोलिखितानां पदपरिच्चयो देयः।

समाच्छन्नम्


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×