Advertisements
Advertisements
Question
अधोलिखितानि वाक्यानि कः कं प्रति कथयति
कः कथयति | कम् व्रति | |
कि गन्धर्वराजविश्वावसुमहाभागाः अपि स्वपत्नीं युधिष्ठिरः इव हारितवन्तः हरिश्चन्द्र इव विक्रीतवन्तः? | ______ | ______ |
Solution
कः कथयति | कम् व्रति | |
कि गन्धर्वराजविश्वावसुमहाभागाः अपि स्वपत्नीं युधिष्ठिरः इव हारितवन्तः हरिश्चन्द्र इव विक्रीतवन्तः? | ऋतध्वजः | कुण्डलाम् |
APPEARS IN
RELATED QUESTIONS
कः आघ्रमञ्जरीणां शोभां दृष्ट्वा कूजति?
का सर्वविद्यानिष्णाता आसीत्।
शिशूनां चरित्रनिर्माणं कस्याः अधीनम्?
कः भार्यायां स्वाधिपत्यं स्थापयति?
युधिष्ठिरः कां द्यूते हारितवान्?
कः परिचर्चायां सम्मिलितः अभवत्?
ऋतध्वजः स्वपरिचयं कथं ददाति?
ऋतध्वजस्य नारीं प्रति का धारणा आसीत्?
कस्याः रकार्थं पल्याः सहयोगः अनिवार्यः अस्ति?
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
युनोः हदयं उद्यानस्य शोभां दृष्ट्वा उत्कण्ठितं भवति।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
मदालसा ज्ञानस्य कतिपयबिन्दून् एव प्राप्तवती।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
मदालसा शिष्यान् जीवनकलां पाठयितुम् इच्छति।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
मदालसा जौवने सद्कतैः नर्तितुं न इच्छति स्म।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
पुरुषः भार्यायां स्वाधिपत्यं स्थापयति।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
युधिष्ठिरः द्रौपदीं दयूते हारितवान्।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
हरिश्चन्द्रः पुत्रं जनसङ्कले आपणे विक्रौतवान्।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
अस्मिन् संसारे विभिनप्रकृतिकाः पुरुषाः वसन्ति।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
कुलगुरतुप्बरुमहाभागैः गन्धर्वराजाय सूचितम्।
विशेषणं विशेष्येण सह योजयत-
(क) | गभोरः | धनम् |
(ख) | सर्वविद्यानिष्णाता | ऋतध्वजः |
(ग) | विभिन्नप्रकृतिकाः | आपणे |
(घ) | निर्जीवम् | ज्ञानोदधिः |
(ङ) | जनसद्कुले | पुरुषाः |
(च) | शत्रुतः | मदालसा |
(छ) | अनुत्रतौ | वस्तु |
(ज) | प्रभूतम् | पतिपत्यौ |
प्रकृतिप्रत्यययोः विभागं कुरुत-
दृष्ट्वा
प्रकृतिप्रत्यययोः विभागं कुरुत-
स्थित्वा
प्रकृतिप्रत्यययोः विभागं कुरुत-
अधिकृत्य
प्रकृतिप्रत्यययोः विभागं कुरुत-
स्वीकर्तुम्
प्रकृतिप्रत्यययोः विभागं कुरुत-
नर्तितुम्
प्रकृतिप्रत्यययोः विभागं कुरुत-
विधाय
प्रकृतिप्रत्यययोः विभागं कुरुत-
मन्यमानः
प्रकृतिप्रत्यययोः विभागं कुरुत-
कर्तुम्
प्रकृतिप्रत्यययोः विभागं कुरुत-
रक्षितव्या
अधोलिखितानि वाक्यानि कः कं प्रति कथयति
कः कथयति | कम् व्रति | |
नारी जीवनयात्रायां कमपि सहचरमपेक्षते | ______ | ______ |
अधोलिखितानि वाक्यानि कः कं प्रति कथयति
कः कथयति | कम् व्रति | |
अहम् न कस्यापि सङ्केतैः नर्तितु पारयामि | ______ | ______ |
हरिश्चन्द्र: समाजे कै: गुणै: प्रसिद्ध आसीत।
नारीं प्रति ऋतध्वजस्य का धारणा आसीत्।
प्रकृतिप्रत्यययोः विभागं कुरुत-
श्रूत्वा