Advertisements
Advertisements
Question
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
अस्मिन् संसारे विभिनप्रकृतिकाः पुरुषाः वसन्ति।
Solution
अस्मिन् संसारे विभिनप्रकृतिकाः के वसन्ति ?
APPEARS IN
RELATED QUESTIONS
उद्यानं कस्य आसीत्?
का सर्वविद्यानिष्णाता आसीत्।
मदालसा किं स्वीकर्तुं न इच्छति?
कः भार्यायां स्वाधिपत्यं स्थापयति?
युधिष्ठिरः कां द्यूते हारितवान्?
का विनयं ददाति?
कः परिचर्चायां सम्मिलितः अभवत्?
कुलगुरुतुम्बरुः मदालसायाः विषये किं कथितवान्?
मदालसा विवाहवन्धनं तिरस्कृत्य किं कर्तुम् इच्छति?
ऋतध्वजः स्वपरिचयं कथं ददाति?
ऋतध्वजस्य नारीं प्रति का धारणा आसीत्?
कस्याः रकार्थं पल्याः सहयोगः अनिवार्यः अस्ति?
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
युनोः हदयं उद्यानस्य शोभां दृष्ट्वा उत्कण्ठितं भवति।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
मदालसा शिष्यान् जीवनकलां पाठयितुम् इच्छति।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
मदालसा जौवने सद्कतैः नर्तितुं न इच्छति स्म।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
पुरुषः भार्यायां स्वाधिपत्यं स्थापयति।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
युधिष्ठिरः द्रौपदीं दयूते हारितवान्।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
हरिश्चन्द्रः पुत्रं जनसङ्कले आपणे विक्रौतवान्।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
लक्ष्याः रक्षार्थं पल्याः सहयोगः अनिवार्यः।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
कुलगुरतुप्बरुमहाभागैः गन्धर्वराजाय सूचितम्।
प्रकृतिप्रत्यययोः विभागं कुरुत-
अधिकृत्य
प्रकृतिप्रत्यययोः विभागं कुरुत-
नर्तितुम्
प्रकृतिप्रत्यययोः विभागं कुरुत-
विधाय
प्रकृतिप्रत्यययोः विभागं कुरुत-
कर्तुम्
अधोलिखितानि वाक्यानि कः कं प्रति कथयति
कः कथयति | कम् व्रति | |
आचार्यापदं प्राप्य शिष्यान् जीवनकलां शिक्षयिष्यामि | ______ | ______ |
अधोलिखितानि वाक्यानि कः कं प्रति कथयति
कः कथयति | कम् व्रति | |
नारी जीवनयात्रायां कमपि सहचरमपेक्षते | ______ | ______ |
अधोलिखितानि वाक्यानि कः कं प्रति कथयति
कः कथयति | कम् व्रति | |
अहम् न कस्यापि सङ्केतैः नर्तितु पारयामि | ______ | ______ |
अधोलिखितानि वाक्यानि कः कं प्रति कथयति
कः कथयति | कम् व्रति | |
कि गन्धर्वराजविश्वावसुमहाभागाः अपि स्वपत्नीं युधिष्ठिरः इव हारितवन्तः हरिश्चन्द्र इव विक्रीतवन्तः? | ______ | ______ |
अधोलिखितानि वाक्यानि कः कं प्रति कथयति
कः कथयति | कम् व्रति | |
एकस्य अपराधेन सर्वा जातिः दण्ड्या इति विचित्रो | ______ | ______ |
हरिश्चन्द्र: समाजे कै: गुणै: प्रसिद्ध आसीत।
नारीं प्रति ऋतध्वजस्य का धारणा आसीत्।
प्रकृतिप्रत्यययोः विभागं कुरुत-
श्रूत्वा