Advertisements
Advertisements
Question
अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –
विशेषणम् | विशेष्यम् | |
खिन्नः बाल: | ______ | ______ |
Solution
विशेषणम् | विशेष्यम् | |
खिन्नः बाल: | खिन्नः | बाल |
APPEARS IN
RELATED QUESTIONS
बालः कदा क्रीडितुं निर्जगाम?
कः तंद्रालुः भवति?
के मधुसंग्रहवाग्राः अभवन्?
चटकाः कया तृणशालकादिकम् अददाती?
बालकः कीदृशं चटकम् अपश्यत्?
बालकः चटकाय क्रीडनार्थं कीदृशं लोभं दत्तवान्?
निम्नलिखितस्य श्लोकस्य भावार्थं हिन्दीभाषया आङ्ग्लभाषया वा लिखत –
यो मां पुत्रप्रीत्या पोषयति स्वामिनो गृहे तस्य।
रक्षानियोगकरणान्न मया भ्रष्टव्यमीषदपि।।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
स्वादूनि भक्ष्यकवलानि ते दास्यामि।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत
चटकः स्वकर्माणि व्यग्रः आसीत्।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
स महती वैदुषीं लब्धवान्।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
रक्षानियोगकरणात् मया न भ्रष्टव्यम् इति।
‘एतेभ्यः नमः’ इति उदाहरणमनुसृत्य नमः इत्यस्य योगे चतुर्थी विभक्तेः प्रयोगं कृत्वा पञ्चवाक्यानि रचयत।
‘क’ स्तम्भे समस्तपदानि ‘ख’ स्तम्भे च तेषां विग्रहः दत्तानि, तानि यथासमक्षं लिखत –
‘क’ स्तम्भ | ख’ स्तम्भ | ||
(क) | दृष्टिपथम् | (1) | पुष्पाणाम् उद्यानम् |
(ख) | पुस्तकदासाः | (2) | विद्यायाः व्यसनी |
(ग) | विद्याव्यसनी | (3) | दृष्टेः पन्थाः |
(घ) | पुष्पोद्यानम् | (4) | पुस्तकानां दासाः |
अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –
विशेषणम् | विशेष्यम् | |
पलायमानं श्वानम् | ______ | ______ |
अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –
विशेषणम् | विशेष्यम् | |
त्वरमाणाः वयस्याः | ______ | ______ |
मधुकर: बालकस्य आह्वानं केन कारणेन तिरस्कृतवान्?