Advertisements
Advertisements
Question
बालकः कीदृशं चटकम् अपश्यत्?
Solution
बालक चञ्च्या तृणशलाकादिकमाददानं चटकम् अपश्यत्।
APPEARS IN
RELATED QUESTIONS
बालस्य मित्राणि किमर्थं त्वरमाणा बभूवुः?
कः तंद्रालुः भवति?
बालकः कुत्र व्रजन्त मधुकरम् अपशयत् ?
के मधुसंग्रहवाग्राः अभवन्?
चटकाः कया तृणशालकादिकम् अददाती?
खिन्नः बालकः श्वानं किम् अकथयत्?
भग्रमनोरथ: बालः किम् अचिन्तयत्?
निम्नलिखितस्य श्लोकस्य भावार्थं हिन्दीभाषया आङ्ग्लभाषया वा लिखत –
यो मां पुत्रप्रीत्या पोषयति स्वामिनो गृहे तस्य।
रक्षानियोगकरणान्न मया भ्रष्टव्यमीषदपि।।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत
चटकः स्वकर्माणि व्यग्रः आसीत्।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
स महती वैदुषीं लब्धवान्।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
रक्षानियोगकरणात् मया न भ्रष्टव्यम् इति।
‘एतेभ्यः नमः’ इति उदाहरणमनुसृत्य नमः इत्यस्य योगे चतुर्थी विभक्तेः प्रयोगं कृत्वा पञ्चवाक्यानि रचयत।
अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –
विशेषणम् | विशेष्यम् | |
खिन्नः बाल: | ______ | ______ |
अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –
विशेषणम् | विशेष्यम् | |
पलायमानं श्वानम् | ______ | ______ |
अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –
विशेषणम् | विशेष्यम् | |
प्रीतः बालक | ______ | ______ |
अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –
विशेषणम् | विशेष्यम् | |
त्वरमाणाः वयस्याः | ______ | ______ |
मधुकर: बालकस्य आह्वानं केन कारणेन तिरस्कृतवान्?