Advertisements
Advertisements
Question
खिन्नः बालकः श्वानं किम् अकथयत्?
Solution
खिन्नः बालकः श्वानम् अकथयत्-मित्र! त्वम् अस्मिन् निदाघदिवसे किं पर्यटसि? प्रच्छायशीतलमिदं तरुमूलं आश्रयस्व। अहं त्वामेव अनुरूपं क्रीडासहायं पश्यामि।
APPEARS IN
RELATED QUESTIONS
कः तंद्रालुः भवति?
बालकः कुत्र व्रजन्त मधुकरम् अपशयत् ?
के मधुसंग्रहवाग्राः अभवन्?
चटकाः कया तृणशालकादिकम् अददाती?
चटकः कस्य शाखायां नीडं रचयति?
बालकः कीदृशं श्वानं पश्यति?
श्वानः कीदृशे दिवसे पर्यटसि?
बालकः कीदृशं चटकम् अपश्यत्?
भग्रमनोरथ: बालः किम् अचिन्तयत्?
“भ्रान्तो बालः” इति कथायाः सारांशं हिन्दीभाषया आङग्लभाषया वा लिखत।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
स महती वैदुषीं लब्धवान्।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
रक्षानियोगकरणात् मया न भ्रष्टव्यम् इति।
अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –
विशेषणम् | विशेष्यम् | |
पलायमानं श्वानम् | ______ | ______ |
अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –
विशेषणम् | विशेष्यम् | |
प्रीतः बालक | ______ | ______ |
अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –
विशेषणम् | विशेष्यम् | |
त्वरमाणाः वयस्याः | ______ | ______ |