English

चटकः कस्य शाखायां नीडं रचयति? - Sanskrit

Advertisements
Advertisements

Question

चटकः कस्य शाखायां नीडं रचयति?

One Word/Term Answer

Solution

बटद्रुमस्य ।

shaalaa.com
भ्रान्तो बाल:
  Is there an error in this question or solution?
Chapter 6: भ्रान्तो बालः - अभ्यासः [Page 42]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 6 भ्रान्तो बालः
अभ्यासः | Q 1. (ङ) | Page 42

RELATED QUESTIONS

बालः कदा क्रीडितुं निर्जगाम?


के मधुसंग्रहवाग्राः अभवन्?


चटकाः कया तृणशालकादिकम् अददाती?


बालकः कीदृशं श्वानं पश्यति?


श्वानः कीदृशे दिवसे पर्यटसि?


बालकः कीदृशं चटकम् अपश्यत्?


बालकः चटकाय क्रीडनार्थं कीदृशं लोभं दत्तवान्?


भग्रमनोरथ: बालः किम् अचिन्तयत्?


निम्नलिखितस्य श्लोकस्य भावार्थं हिन्दीभाषया आङ्ग्लभाषया वा लिखत –
यो मां पुत्रप्रीत्या पोषयति स्वामिनो गृहे तस्य। 
रक्षानियोगकरणान्न मया भ्रष्टव्यमीषदपि।।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत- 

स्वादूनि भक्ष्यकवलानि ते दास्यामि।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत

चटकः स्वकर्माणि व्यग्रः आसीत्।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

महती वैदुषीं लब्धवान्।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

रक्षानियोगकरणात् मया न भ्रष्टव्यम् इति।


‘एतेभ्यः नमः’ इति उदाहरणमनुसृत्य नमः इत्यस्य योगे चतुर्थी विभक्तेः प्रयोगं कृत्वा पञ्चवाक्यानि रचयत।


अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –

  विशेषणम् विशेष्यम्
पलायमानं श्वानम्  ______ ______

अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –

  विशेषणम् विशेष्यम्
प्रीतः बालक ______ ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×