Advertisements
Advertisements
Question
बालकः कीदृशं श्वानं पश्यति?
Solution
पलायानम् ।
APPEARS IN
RELATED QUESTIONS
बालकः कुत्र व्रजन्त मधुकरम् अपशयत् ?
के मधुसंग्रहवाग्राः अभवन्?
चटकः कस्य शाखायां नीडं रचयति?
बालकः कीदृशं चटकम् अपश्यत्?
खिन्नः बालकः श्वानं किम् अकथयत्?
भग्रमनोरथ: बालः किम् अचिन्तयत्?
निम्नलिखितस्य श्लोकस्य भावार्थं हिन्दीभाषया आङ्ग्लभाषया वा लिखत –
यो मां पुत्रप्रीत्या पोषयति स्वामिनो गृहे तस्य।
रक्षानियोगकरणान्न मया भ्रष्टव्यमीषदपि।।
“भ्रान्तो बालः” इति कथायाः सारांशं हिन्दीभाषया आङग्लभाषया वा लिखत।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
स्वादूनि भक्ष्यकवलानि ते दास्यामि।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
रक्षानियोगकरणात् मया न भ्रष्टव्यम् इति।
‘एतेभ्यः नमः’ इति उदाहरणमनुसृत्य नमः इत्यस्य योगे चतुर्थी विभक्तेः प्रयोगं कृत्वा पञ्चवाक्यानि रचयत।
अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –
विशेषणम् | विशेष्यम् | |
खिन्नः बाल: | ______ | ______ |
अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –
विशेषणम् | विशेष्यम् | |
पलायमानं श्वानम् | ______ | ______ |
अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –
विशेषणम् | विशेष्यम् | |
स्वादूनि भक्ष्यकवलानि | ______ | ______ |
अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –
विशेषणम् | विशेष्यम् | |
प्रीतः बालक | ______ | ______ |