Advertisements
Advertisements
Question
अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –
विशेषणम् | विशेष्यम् | |
स्वादूनि भक्ष्यकवलानि | ______ | ______ |
Solution
विशेषणम् | विशेष्यम् | |
स्वादूनि भक्ष्यकवलानि | स्वादूनि | भक्ष्यकवलानि |
APPEARS IN
RELATED QUESTIONS
बालः कदा क्रीडितुं निर्जगाम?
बालस्य मित्राणि किमर्थं त्वरमाणा बभूवुः?
कः तंद्रालुः भवति?
के मधुसंग्रहवाग्राः अभवन्?
चटकाः कया तृणशालकादिकम् अददाती?
श्वानः कीदृशे दिवसे पर्यटसि?
बालकः कीदृशं चटकम् अपश्यत्?
खिन्नः बालकः श्वानं किम् अकथयत्?
निम्नलिखितस्य श्लोकस्य भावार्थं हिन्दीभाषया आङ्ग्लभाषया वा लिखत –
यो मां पुत्रप्रीत्या पोषयति स्वामिनो गृहे तस्य।
रक्षानियोगकरणान्न मया भ्रष्टव्यमीषदपि।।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
स्वादूनि भक्ष्यकवलानि ते दास्यामि।
कुक्कुरः मानुषाणां मित्रम् अस्ति।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
रक्षानियोगकरणात् मया न भ्रष्टव्यम् इति।
अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –
विशेषणम् | विशेष्यम् | |
खिन्नः बाल: | ______ | ______ |
अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –
विशेषणम् | विशेष्यम् | |
प्रीतः बालक | ______ | ______ |
अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –
विशेषणम् | विशेष्यम् | |
त्वरमाणाः वयस्याः | ______ | ______ |
मधुकर: बालकस्य आह्वानं केन कारणेन तिरस्कृतवान्?