Advertisements
Advertisements
Question
निम्नलिखितस्य श्लोकस्य भावार्थं हिन्दीभाषया आङ्ग्लभाषया वा लिखत –
यो मां पुत्रप्रीत्या पोषयति स्वामिनो गृहे तस्य।
रक्षानियोगकरणान्न मया भ्रष्टव्यमीषदपि।।
Solution
हिन्दीभाषया - भावार्थ हिन्दी में प्रस्तुत श्लोक में कुत्ते में भी कर्त्तव्यपालन की भावना अभिव्यक्त की गई है। जहाँ उसे पुत्र के जैसा प्रेम मिला है और उसका पालन-पोषण हुआ है, वहाँ उसे रक्षा के कर्त्तव्य से तनिक भी पीछे नहीं हटना चाहिये-कुत्ते की इसी भावना से बालक प्रभावित होकर विद्याध्ययन की ओर आकृष्ट होता है।
आङ्ग्लभाषया - The essence of the hymn-Even the dog has the feeling of performing his duties. He says that it is his duty to protect the house properly where he is nourished with love as a son. By this feeling, the boy is also encouraged to perform his duty seriously. So, he quickly goes to school to study without wasting further time.
APPEARS IN
RELATED QUESTIONS
बालः कदा क्रीडितुं निर्जगाम?
बालस्य मित्राणि किमर्थं त्वरमाणा बभूवुः?
कः तंद्रालुः भवति?
के मधुसंग्रहवाग्राः अभवन्?
चटकः कस्य शाखायां नीडं रचयति?
बालकः कीदृशं चटकम् अपश्यत्?
खिन्नः बालकः श्वानं किम् अकथयत्?
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
स्वादूनि भक्ष्यकवलानि ते दास्यामि।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत
चटकः स्वकर्माणि व्यग्रः आसीत्।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
स महती वैदुषीं लब्धवान्।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
रक्षानियोगकरणात् मया न भ्रष्टव्यम् इति।
‘एतेभ्यः नमः’ इति उदाहरणमनुसृत्य नमः इत्यस्य योगे चतुर्थी विभक्तेः प्रयोगं कृत्वा पञ्चवाक्यानि रचयत।
‘क’ स्तम्भे समस्तपदानि ‘ख’ स्तम्भे च तेषां विग्रहः दत्तानि, तानि यथासमक्षं लिखत –
‘क’ स्तम्भ | ख’ स्तम्भ | ||
(क) | दृष्टिपथम् | (1) | पुष्पाणाम् उद्यानम् |
(ख) | पुस्तकदासाः | (2) | विद्यायाः व्यसनी |
(ग) | विद्याव्यसनी | (3) | दृष्टेः पन्थाः |
(घ) | पुष्पोद्यानम् | (4) | पुस्तकानां दासाः |
अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –
विशेषणम् | विशेष्यम् | |
पलायमानं श्वानम् | ______ | ______ |
अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –
विशेषणम् | विशेष्यम् | |
स्वादूनि भक्ष्यकवलानि | ______ | ______ |
अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –
विशेषणम् | विशेष्यम् | |
प्रीतः बालक | ______ | ______ |
अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –
विशेषणम् | विशेष्यम् | |
त्वरमाणाः वयस्याः | ______ | ______ |