Advertisements
Advertisements
Question
बालकः कुत्र व्रजन्त मधुकरम् अपशयत् ?
Solution
पुष्पोद्योनम् ।
APPEARS IN
RELATED QUESTIONS
बालः कदा क्रीडितुं निर्जगाम?
बालस्य मित्राणि किमर्थं त्वरमाणा बभूवुः?
के मधुसंग्रहवाग्राः अभवन्?
चटकः कस्य शाखायां नीडं रचयति?
बालकः कीदृशं श्वानं पश्यति?
बालकः चटकाय क्रीडनार्थं कीदृशं लोभं दत्तवान्?
खिन्नः बालकः श्वानं किम् अकथयत्?
भग्रमनोरथ: बालः किम् अचिन्तयत्?
“भ्रान्तो बालः” इति कथायाः सारांशं हिन्दीभाषया आङग्लभाषया वा लिखत।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत
चटकः स्वकर्माणि व्यग्रः आसीत्।
कुक्कुरः मानुषाणां मित्रम् अस्ति।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
स महती वैदुषीं लब्धवान्।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
रक्षानियोगकरणात् मया न भ्रष्टव्यम् इति।
‘एतेभ्यः नमः’ इति उदाहरणमनुसृत्य नमः इत्यस्य योगे चतुर्थी विभक्तेः प्रयोगं कृत्वा पञ्चवाक्यानि रचयत।
‘क’ स्तम्भे समस्तपदानि ‘ख’ स्तम्भे च तेषां विग्रहः दत्तानि, तानि यथासमक्षं लिखत –
‘क’ स्तम्भ | ख’ स्तम्भ | ||
(क) | दृष्टिपथम् | (1) | पुष्पाणाम् उद्यानम् |
(ख) | पुस्तकदासाः | (2) | विद्यायाः व्यसनी |
(ग) | विद्याव्यसनी | (3) | दृष्टेः पन्थाः |
(घ) | पुष्पोद्यानम् | (4) | पुस्तकानां दासाः |
अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –
विशेषणम् | विशेष्यम् | |
पलायमानं श्वानम् | ______ | ______ |
अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –
विशेषणम् | विशेष्यम् | |
स्वादूनि भक्ष्यकवलानि | ______ | ______ |
मधुकर: बालकस्य आह्वानं केन कारणेन तिरस्कृतवान्?