Advertisements
Advertisements
Question
अधोलिखतवाक्येषु रेखाङ्कितपदानां विभक्तीनां निर्देशं कुरुत
कर्मणि एव अधिकारस्ते।
Solution
सप्तमी विभक्ति एकवचन
APPEARS IN
RELATED QUESTIONS
संस्कृतभाषया उत्तरत
अकर्मण: कि ज्यायः?
संस्कृतभाषया उत्तरत
जनकादय: केन सिद्धम् आस्थिता:?
संस्कृतभाषया उत्तरत
लोक: कम् अनुवर्तते?
संस्कृतभाषया उत्तरत
बुद्धियुक्त: आसिमन् संसारे के जहाति?
संस्कृतभाषया उत्तरत
केषाम् अनारमभात् पुरषः नैष्कर्म्यं प्राप्नोति?
संस्कृतभाषया उत्तरत
क: सन्यासी कथ्यते?
संस्कृतभाषया उत्तरत
लोक संग्रहम् चिकीर्षु विद्वान् किं कुर्यात्?
'यद्यदाचरति ................. लोकस्तदनुवर्तते' अस्य श्लोकस्य अन्वयं लिखत
अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखत-
बुद्धहीन: - ______
अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखत-
दुर्गुणै:- ______
अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखत-
निकृष्ट: - ______
अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखत-
लाभ: - ______
अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखत-
सक्रिय:- ______
अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत ।
जहातीह
अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत ।
शरीरयात्रापि
अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत ।
पुरुषोऽश्नुते
अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत ।
तिष्ठत्यकर्मकृत्
अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत ।
कर्मणैव
अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत ।
लोकस्तदनुवर्तते
अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत ।
कृत्वापि
अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत ।
सङ्गोऽस्त्वकर्मणि
अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत ।
प्रकृतिजैर्गुणै
अधोलिखितक्रियापदानां लकारपुरुषवचननिर्देश कुरुत।
जहाति
अधोलिखितक्रियापदानां लकारपुरुषवचननिर्देश कुरुत।
कुरू
अधोलिखितक्रियापदानां लकारपुरुषवचननिर्देश कुरुत।
अश्नुते
अधोलिखितक्रियापदानां लकारपुरुषवचननिर्देश कुरुत।
समधिगच्छति
अधोलिखितक्रियापदानां लकारपुरुषवचननिर्देश कुरुत।
जनयेत्
अधोलिखितक्रियापदानां लकारपुरुषवचननिर्देश कुरुत।
जोषयेत्
अधोलिखतवाक्येषु रेखाङ्कितपदानां विभक्तीनां निर्देशं कुरुत
जीवने नियतं कर्म कुरू।
अधोलिखतवाक्येषु रेखाङ्कितपदानां विभक्तीनां निर्देशं कुरुत
कर्मणा एव जनकादय: संसिद्धम आस्थिताः।
अधोलिखतवाक्येषु रेखाङ्कितपदानां विभक्तीनां निर्देशं कुरुत
कर्मणाम् अनारम्भात् पुरुष: नैष्कम्यं न अश्नुते।
अधोलिखतवाक्येषु रेखाङ्कितपदानां विभक्तीनां निर्देशं कुरुत
ततो युद्धाय युज्यस्व
अधोलिखतवाक्येषु रेखाङ्कितपदानां विभक्तीनां निर्देशं कुरुत
सक्ता: कर्मणि अविद्वांस:
प्रदत्तमज्जूषाया: समुचितपदानां चयनं कृत्वा अधोदत्तशब्दानां प्रत्येकपदस्य त्रीणि समानार्थकपदानि लिखन्तु
अनारतम्, मनीषा, गात्रम्, दुष्कर्म , प्राज्ञ:, कलुषम्, शेमुषी, अविरतम्, कोविद:, कायः, मति:, पातकम्, देह:, मनीषी, अश्रान्तम् |
शरीरम् - ______ ______ ______
प्रदत्तमज्जूषाया: समुचितपदानां चयनं कृत्वा अधोदत्तशब्दानां प्रत्येकपदस्य त्रीणि समानार्थकपदानि लिखन्तु
अनारतम्, मनीषा, गात्रम्, दुष्कर्म , प्राज्ञ:, कलुषम्, शेमुषी, अविरतम्, कोविद:, कायः, मति:, पातकम्, देह:, मनीषी, अश्रान्तम् |
बुद्धि: - ______ ______ ______
प्रदत्तमज्जूषाया: समुचितपदानां चयनं कृत्वा अधोदत्तशब्दानां प्रत्येकपदस्य त्रीणि समानार्थकपदानि लिखन्तु
अनारतम्, मनीषा, गात्रम्, दुष्कर्म , प्राज्ञ:, कलुषम्, शेमुषी, अविरतम्, कोविद:, कायः, मति:, पातकम्, देह:, मनीषी, अश्रान्तम् |
दुष्कृतम् - ______ ______ ______
कर्म आश्रित्य संस्कृतभाषायां पज्च वाक्यानि लिखत
भावस्पष्ट कुरूत-
यदच्छालाभसन्तुष्ट:
चिकीर्षु लोकसंग्रहम्
मा तो सङ्गस्व्वकर्मणि