English

अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत । पुरुषोऽश्नुते - Sanskrit (Elective)

Advertisements
Advertisements

Question

अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत ।

पुरुषोऽश्नुते

One Word/Term Answer

Solution

पुरुषोऽश्नुते = पुरुष + अश्नुतैः

shaalaa.com
कर्मगौरवम्
  Is there an error in this question or solution?
Chapter 4: कर्मगौरवम् - अभ्यासः [Page 42]

APPEARS IN

NCERT Sanskrit - Shashwati Class 12
Chapter 4 कर्मगौरवम्
अभ्यासः | Q 5. (अ) | Page 42

RELATED QUESTIONS

संस्कृतभाषया उत्तरत

जनकादय: केन सिद्धम् आस्थिता:?


संस्कृतभाषया उत्तरत

लोक: कम् अनुवर्तते?


संस्कृतभाषया उत्तरत

बुद्धियुक्त: आसिमन् संसारे के जहाति?


संस्कृतभाषया उत्तरत

केषाम् अनारमभात् पुरषः नैष्कर्म्यं प्राप्नोति?


संस्कृतभाषया उत्तरत

क: सन्यासी कथ्यते? 


संस्कृतभाषया उत्तरत

लोक संग्रहम् चिकीर्षु विद्वान् किं कुर्यात्?


नियतं कुरू कर्म त्वं ........ प्रसिद्ध्येदकर्मण: अस्य श्लोकस्य भावार्थ कुरूत| 


'यद्यदाचरति ................. लोकस्तदनुवर्तते' अस्य श्लोकस्य अन्वयं लिखत 


अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखत- 

बुद्धहीन: - ______


अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखत- 

दुष्कृतम् - ______ 


अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखत- 

अकौशलम् - ______ 


अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखत- 

न्यून:  - ______ 


अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखत- 

दुर्गुणै:- ______ 


अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखत- 

कदाचित्- ______


अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखत- 

निकृष्ट: - ______


अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखत- 

लाभ: - ______ 


अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखत- 

कर्मण:   - ______ 


अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखत- 

 असन्तुष्ट  - ______


अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत ।

जहातीह 


अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत ।

तिष्ठत्यकर्मकृत्


अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत ।

कर्मणैव 


अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत ।

कृत्वापि 


अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत ।

सङ्गोऽस्त्वकर्मणि


अधोलिखितक्रियापदानां लकारपुरुषवचननिर्देश कुरुत। 

जहाति


अधोलिखितक्रियापदानां लकारपुरुषवचननिर्देश कुरुत।

युज्यस्व


अधोलिखितक्रियापदानां लकारपुरुषवचननिर्देश कुरुत।

समधिगच्छति 


अधोलिखितक्रियापदानां लकारपुरुषवचननिर्देश कुरुत।

तिष्ठति 


अधोलिखितक्रियापदानां लकारपुरुषवचननिर्देश कुरुत।

अनुवर्तते 


अधोलिखितक्रियापदानां लकारपुरुषवचननिर्देश कुरुत।

जनयेत्


अधोलिखितक्रियापदानां लकारपुरुषवचननिर्देश कुरुत।

जोषयेत्


अधोलिखतवाक्येषु रेखाङ्कितपदानां विभक्तीनां निर्देशं कुरुत

जीवने नियतं कर्म कुरू।


अधोलिखतवाक्येषु रेखाङ्कितपदानां विभक्तीनां निर्देशं कुरुत

 अकर्मण: कर्म ज्यायः।


अधोलिखतवाक्येषु रेखाङ्कितपदानां विभक्तीनां निर्देशं कुरुत

ततो युद्धाय युज्यस्व


अधोलिखतवाक्येषु रेखाङ्कितपदानां विभक्तीनां निर्देशं कुरुत

 कर्मणि एव अधिकारस्ते।


अधोलिखतवाक्येषु रेखाङ्कितपदानां विभक्तीनां निर्देशं कुरुत

सक्ता: कर्मणि अविद्वांस: 


प्रदत्तमज्जूषाया: समुचितपदानां चयनं कृत्वा अधोदत्तशब्दानां प्रत्येकपदस्य त्रीणि समानार्थकपदानि लिखन्तु

अनारतम्, मनीषा, गात्रम्, दुष्कर्म , प्राज्ञ:, कलुषम्, शेमुषी, अविरतम्, कोविद:, कायः, मति:, पातकम्, देह:, मनीषी, अश्रान्तम्

विद्वान् - ______ ______ ______


प्रदत्तमज्जूषाया: समुचितपदानां चयनं कृत्वा अधोदत्तशब्दानां प्रत्येकपदस्य त्रीणि समानार्थकपदानि लिखन्तु

अनारतम्, मनीषा, गात्रम्, दुष्कर्म , प्राज्ञ:, कलुषम्, शेमुषी, अविरतम्, कोविद:, कायः, मति:, पातकम्, देह:, मनीषी, अश्रान्तम्

शरीरम् -  ______ ______ ______


प्रदत्तमज्जूषाया: समुचितपदानां चयनं कृत्वा अधोदत्तशब्दानां प्रत्येकपदस्य त्रीणि समानार्थकपदानि लिखन्तु

अनारतम्, मनीषा, गात्रम्, दुष्कर्म , प्राज्ञ:, कलुषम्, शेमुषी, अविरतम्, कोविद:, कायः, मति:, पातकम्, देह:, मनीषी, अश्रान्तम्

बुद्धि: - ______ ______ ______


प्रदत्तमज्जूषाया: समुचितपदानां चयनं कृत्वा अधोदत्तशब्दानां प्रत्येकपदस्य त्रीणि समानार्थकपदानि लिखन्तु

अनारतम्, मनीषा, गात्रम्, दुष्कर्म , प्राज्ञ:, कलुषम्, शेमुषी, अविरतम्, कोविद:, कायः, मति:, पातकम्, देह:, मनीषी, अश्रान्तम्

सततम् 


प्रदत्तमज्जूषाया: समुचितपदानां चयनं कृत्वा अधोदत्तशब्दानां प्रत्येकपदस्य त्रीणि समानार्थकपदानि लिखन्तु

अनारतम्, मनीषा, गात्रम्, दुष्कर्म , प्राज्ञ:, कलुषम्, शेमुषी, अविरतम्, कोविद:, कायः, मति:, पातकम्, देह:, मनीषी, अश्रान्तम्

दुष्कृतम् - ______ ______ ______


भावस्पष्ट कुरूत-

यदच्छालाभसन्तुष्ट:
चिकीर्षु लोकसंग्रहम्
मा तो सङ्गस्व्वकर्मणि


पाठे प्रयुक्तस्य छन्दस: नाम लिखत


प्रकृतिप्रत्ययविभाग: क्रियताम |

प्राप्तैव 


संस्कृतभाषया उत्तरत

अयं पाठ: कस्मात् ग्रन्थात् सङ़लित:? 


अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखत

सक्त: 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×