English

अधोलिखितक्रियापदानां लकारपुरुषवचननिर्देश कुरुत। तिष्ठति - Sanskrit (Elective)

Advertisements
Advertisements

Question

अधोलिखितक्रियापदानां लकारपुरुषवचननिर्देश कुरुत।

तिष्ठति 

One Line Answer

Solution

तिष्ठति = स्था धातु लट् लकार प्रथम पुरुष एकवचन

shaalaa.com
कर्मगौरवम्
  Is there an error in this question or solution?
Chapter 4: कर्मगौरवम् - अभ्यासः [Page 42]

APPEARS IN

NCERT Sanskrit - Shashwati Class 12
Chapter 4 कर्मगौरवम्
अभ्यासः | Q 5. (आ) | Page 42

RELATED QUESTIONS

संस्कृतभाषया उत्तरत

अकर्मण: कि ज्यायः?


संस्कृतभाषया उत्तरत

जनकादय: केन सिद्धम् आस्थिता:?


संस्कृतभाषया उत्तरत

लोक: कम् अनुवर्तते?


संस्कृतभाषया उत्तरत

बुद्धियुक्त: आसिमन् संसारे के जहाति?


संस्कृतभाषया उत्तरत

केषाम् अनारमभात् पुरषः नैष्कर्म्यं प्राप्नोति?


संस्कृतभाषया उत्तरत

क: सन्यासी कथ्यते? 


संस्कृतभाषया उत्तरत

जन: किं कृत्वापि न निबध्यते? 


नियतं कुरू कर्म त्वं ........ प्रसिद्ध्येदकर्मण: अस्य श्लोकस्य भावार्थ कुरूत| 


'यद्यदाचरति ................. लोकस्तदनुवर्तते' अस्य श्लोकस्य अन्वयं लिखत 


अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखत- 

बुद्धहीन: - ______


अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखत- 

न्यून:  - ______ 


अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखत- 

दुर्गुणै:- ______ 


अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखत- 

कदाचित्- ______


अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखत- 

निकृष्ट: - ______


अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखत- 

लाभ: - ______ 


अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखत- 

सक्रिय:- ______


अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखत- 

 असन्तुष्ट  - ______


अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत ।

जहातीह 


अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत ।

शरीरयात्रापि 


अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत ।

पुरुषोऽश्नुते


अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत ।

तिष्ठत्यकर्मकृत्


अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत ।

लोकस्तदनुवर्तते


अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत ।

जनयेद्ज्ञानाम्


अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत ।

कृत्वापि 


अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत ।

सङ्गोऽस्त्वकर्मणि


अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत ।

प्रकृतिजैर्गुणै


अधोलिखितक्रियापदानां लकारपुरुषवचननिर्देश कुरुत।

अश्नुते


अधोलिखितक्रियापदानां लकारपुरुषवचननिर्देश कुरुत।

समधिगच्छति 


अधोलिखितक्रियापदानां लकारपुरुषवचननिर्देश कुरुत।

आप्नोति 


अधोलिखतवाक्येषु रेखाङ्कितपदानां विभक्तीनां निर्देशं कुरुत

जीवने नियतं कर्म कुरू।


अधोलिखतवाक्येषु रेखाङ्कितपदानां विभक्तीनां निर्देशं कुरुत

कर्मणा एव जनकादय: संसिद्धम आस्थिताः।


अधोलिखतवाक्येषु रेखाङ्कितपदानां विभक्तीनां निर्देशं कुरुत

 अकर्मण: कर्म ज्यायः।


अधोलिखतवाक्येषु रेखाङ्कितपदानां विभक्तीनां निर्देशं कुरुत

 कर्मणाम् अनारम्भात् पुरुष: नैष्कम्यं न अश्नुते।


अधोलिखतवाक्येषु रेखाङ्कितपदानां विभक्तीनां निर्देशं कुरुत

 कर्मणि एव अधिकारस्ते।


प्रदत्तमज्जूषाया: समुचितपदानां चयनं कृत्वा अधोदत्तशब्दानां प्रत्येकपदस्य त्रीणि समानार्थकपदानि लिखन्तु

अनारतम्, मनीषा, गात्रम्, दुष्कर्म , प्राज्ञ:, कलुषम्, शेमुषी, अविरतम्, कोविद:, कायः, मति:, पातकम्, देह:, मनीषी, अश्रान्तम्

विद्वान् - ______ ______ ______


प्रदत्तमज्जूषाया: समुचितपदानां चयनं कृत्वा अधोदत्तशब्दानां प्रत्येकपदस्य त्रीणि समानार्थकपदानि लिखन्तु

अनारतम्, मनीषा, गात्रम्, दुष्कर्म , प्राज्ञ:, कलुषम्, शेमुषी, अविरतम्, कोविद:, कायः, मति:, पातकम्, देह:, मनीषी, अश्रान्तम्

शरीरम् -  ______ ______ ______


प्रदत्तमज्जूषाया: समुचितपदानां चयनं कृत्वा अधोदत्तशब्दानां प्रत्येकपदस्य त्रीणि समानार्थकपदानि लिखन्तु

अनारतम्, मनीषा, गात्रम्, दुष्कर्म , प्राज्ञ:, कलुषम्, शेमुषी, अविरतम्, कोविद:, कायः, मति:, पातकम्, देह:, मनीषी, अश्रान्तम्

सततम् 


प्रदत्तमज्जूषाया: समुचितपदानां चयनं कृत्वा अधोदत्तशब्दानां प्रत्येकपदस्य त्रीणि समानार्थकपदानि लिखन्तु

अनारतम्, मनीषा, गात्रम्, दुष्कर्म , प्राज्ञ:, कलुषम्, शेमुषी, अविरतम्, कोविद:, कायः, मति:, पातकम्, देह:, मनीषी, अश्रान्तम्

दुष्कृतम् - ______ ______ ______


भावस्पष्ट कुरूत-

यदच्छालाभसन्तुष्ट:
चिकीर्षु लोकसंग्रहम्
मा तो सङ्गस्व्वकर्मणि


पाठे प्रयुक्तस्य छन्दस: नाम लिखत


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×