English

इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत- सूक्ति (षष्ठी) सूक्तेः/सूक्त्याः सूक्त्योः सूक्तीनाम् - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

सूक्ति (षष्ठी) ______ ______ सूक्तीनाम्
Fill in the Blanks

Solution

सूक्ति (षष्ठी) सूक्तेः/सूक्त्याः सूक्त्योः सूक्तीनाम्
shaalaa.com
अमृतं संस्कृतम्
  Is there an error in this question or solution?
Chapter 13: अमृतं संस्कृतम् - अभ्यासः [Page 74]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 13 अमृतं संस्कृतम्
अभ्यासः | Q 4.11 | Page 74

RELATED QUESTIONS

कौटिल्येन रचितं शास्त्रं किम्?


काः अभ्युदयाय प्रेरयन्ति?


सङ्णकस्य कृते सर्वोत्तमा भाषा का?


इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

मति (प्रथमा)

______

______

मतय:


इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

प्रीति (द्वितीया)

______

प्रीती

______


इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

नीति (तृतीया) नीत्या ______ ______

इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

शान्ति (तृतीया)

______

______

शान्तिभि:


इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

मति (चतुर्थी)

______

मतिभ्याम्

______


इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

कीर्ति (पञ्चमी) कीर्त्याः/कीर्तेः ______ ______

इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

कृति (षष्ठी)

______

______

कृतीनाम्


इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

भीति (सप्तमी)

______

भीत्यो:

______


रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

संस्कृतमेव सङ्गणकस्य कृते सर्वोत्तमा भाषा।


रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

वरिष्ठान् प्रति अस्माभिः प्रियं व्यवहर्त्तव्यम्।


उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-

पदानि

विभक्ति

वचनम्

यथा - संस्कृते:

षष्ठी

एकवचनम्

गति:

______

______


उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-

पदानि

विभक्ति

वचनम्

यथा - संस्कृते:

षष्ठी

एकवचनम्

मतिषु

______

______


यथायोग्यं संयोज्य लिखत-

 क
कौटिल्येन अभ्युदयाय प्रेरयन्ति।
चिकित्साशास्त्रे ज्ञानविज्ञानपोषकम्।
शून्यस्य आविष्कर्ता अर्थशास्त्रं रचितम्।
संस्कृतम् चरकसुश्रुतयोः योगदानम्।
सूक्तयः आर्यभटः।

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×