English

क: कं वदति?‘वत्स, किमिच्छसि ?’ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

क: कं वदति?
‘वत्स, किमिच्छसि ?’

One Line Answer

Solution

भगवान् गौतमबुद्धः सुदासं वदति।

shaalaa.com
अमूल्यं कमलम्।
  Is there an error in this question or solution?
Chapter 4: अमूल्यं कमलम्। (गद्यम्) - भाषाभ्यास : [Page 26]

APPEARS IN

Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 4 अमूल्यं कमलम्। (गद्यम्)
भाषाभ्यास : | Q 3. (ई) | Page 26

RELATED QUESTIONS

सूचनानुसारं कृतीः कुरुत ।

तयोः विवादं श्रुत्वा सुदासो व्यमृशत्।
(पूर्वकालवाचक-त्वान्त-अव्ययं निष्कासयत।)


पूर्णवाक्येन उत्तरं लिखत
सुदासः कः आसीत् ?


पूर्णवाक्येन उत्तरं लिखत ।
पद्यं कदा व्यकसत्?


पूर्णवाक्येन उत्तरं लिखत ।
पद्यं कीदृशम्?


पूर्णवाक्येन उत्तरं लिखत ।
पद्यं विक्रेतुं सुदासः कुत्र स्थितः?


पूर्णवाक्येन उत्तरं लिखत
श्रेष्ठी कमलार्थ कियत् मूल्यं दातुम् इच्छति?


पूर्णवाक्येन उत्तरं लिखत ।
महात्मा कुत्र उपविष्टः आसीत् ?


माध्यमभाषया उत्तरत।

सुदासः किमर्थं कमल विक्रेतुं न इच्छति?


माध्यमभाषया उत्तरत ।
सुदासः किमर्थं कमल विक्रेतुं न इच्छति?


माध्यमभाषया उत्तरत।

सुदासः सुगतचरणाभ्यां कमलं किमर्थं समर्पितवान्?


क: कं वदति?
‘एष महाभागः एकं सुवर्णनाणकम् एतस्यार्थे दातुमिच्छति ।’ 


क: कं वदति?
‘नमो भगवते ।’


सन्धिविग्रहं कुरुत ।
चरणयोरय॑म्


सन्धिविग्रहं कुरुत ।
सोऽवदत्


सन्धिविग्रहं कुरुत ।
इत्यब्रवीत् ।


समानार्थकशब्दान् लिखत ।
तडागः - ______ 


समानार्थकशब्दान् लिखत ।
नौरजम् - ______ 


समानार्थकशब्दान् लिखत ।
सार्थवाहः - ______ 


समानार्थकशब्दान् लिखत ।
अर्णवः - ______


समानार्थकशब्दान् लिखत ।
धनवान् - ______


विरुद्धार्थकशब्दान् लिखत ।
विपुलम् x ______


विरुद्धार्थकशब्दान् लिखत ।
बहुमूल्यम् x ______


विरुद्धार्थकशब्दान् लिखत ।
क्रेतुम् x ______


मेलनं कुरुत।

विशेषणम् विशेष्यम्
विपुलम् श्रेष्ठी
श्रीमान् धाम्ना
अनल्पेन लोचनाभ्याम्
निरिच्छ: सार्थवाहः
धनवान् धनम्
अधिकतमम् सुदासः
प्रसादवर्षिभ्याम् नीरजम्
हस्तस्थम् मूल्यम्

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×