Advertisements
Advertisements
Question
पूर्णवाक्येन उत्तरं लिखत ।
पद्यं विक्रेतुं सुदासः कुत्र स्थितः?
Solution
पद्यं विक्रेतुं सुदास: राजसद्मनः पुरतः स्थितः।
APPEARS IN
RELATED QUESTIONS
पूर्णवाक्येन उत्तरं लिखत
सुदासः कः आसीत् ?
पूर्णवाक्येन उत्तरं लिखत ।
पद्यं कदा व्यकसत्?
पूर्णवाक्येन उत्तरं लिखत ।
पद्यं कीदृशम्?
पूर्णवाक्येन उत्तरं लिखत ।
श्रेष्ठी कमलार्थ कियत् मूल्यं दातुम् इच्छति?
पूर्णवाक्येन उत्तरं लिखत ।
महात्मा कुत्र उपविष्टः आसीत् ?
माध्यमभाषया उत्तरत।
सुदासः किमर्थं कमल विक्रेतुं न इच्छति?
माध्यमभाषया उत्तरत ।
सुदासः किमर्थं कमल विक्रेतुं न इच्छति?
माध्यमभाषया उत्तरत।
सुदासः सुगतचरणाभ्यां कमलं किमर्थं समर्पितवान्?
क: कं वदति?
‘भद्र, भगवान् सुगतः सम्प्रत्येतस्मिन्नगरे वसति ।’
क: कं वदति?
‘अहं दश सुवर्णनाणकानि यच्छामि ।’
क: कं वदति?
‘एष महाभागः एकं सुवर्णनाणकम् एतस्यार्थे दातुमिच्छति ।’
सन्धिविग्रहं कुरुत ।
सोऽवदत्
सन्धिविग्रहं कुरुत ।
इत्यब्रवीत् ।
समानार्थकशब्दान् लिखत ।
तडागः - ______
समानार्थकशब्दान् लिखत ।
नौरजम् - ______
समानार्थकशब्दान् लिखत ।
सार्थवाहः - ______
समानार्थकशब्दान् लिखत ।
अर्णवः - ______
समानार्थकशब्दान् लिखत ।
धनवान् - ______
विरुद्धार्थकशब्दान् लिखत ।
विपुलम् x ______
विरुद्धार्थकशब्दान् लिखत ।
बहुमूल्यम् x ______
विरुद्धार्थकशब्दान् लिखत ।
क्रेतुम् x ______