Advertisements
Advertisements
Question
क: कं वदति?
‘अहं दश सुवर्णनाणकानि यच्छामि ।’
Solution
श्रेष्ठी सुदासं वदति।
APPEARS IN
RELATED QUESTIONS
पूर्णवाक्येन उत्तरं लिखत
सुदासः कः आसीत् ?
पूर्णवाक्येन उत्तरं लिखत ।
पद्यं कदा व्यकसत्?
पूर्णवाक्येन उत्तरं लिखत ।
पद्यं कीदृशम्?
पूर्णवाक्येन उत्तरं लिखत ।
पद्यं विक्रेतुं सुदासः कुत्र स्थितः?
पूर्णवाक्येन उत्तरं लिखत ।
महात्मा कुत्र उपविष्टः आसीत् ?
माध्यमभाषया उत्तरत।
सुदासः किमर्थं कमल विक्रेतुं न इच्छति?
माध्यमभाषया उत्तरत ।
सुदासः किमर्थं कमल विक्रेतुं न इच्छति?
माध्यमभाषया उत्तरत।
सुदासः सुगतचरणाभ्यां कमलं किमर्थं समर्पितवान्?
क: कं वदति?
‘वत्स, किमिच्छसि ?’
क: कं वदति?
‘नमो भगवते ।’
सन्धिविग्रहं कुरुत ।
कश्चिदुद्यानपालः
सन्धिविग्रहं कुरुत ।
चरणयोरय॑म्
सन्धिविग्रहं कुरुत ।
सोऽवदत्
सन्धिविग्रहं कुरुत ।
इत्यब्रवीत् ।
समानार्थकशब्दान् लिखत ।
तडागः - ______
समानार्थकशब्दान् लिखत ।
नौरजम् - ______
समानार्थकशब्दान् लिखत ।
सार्थवाहः - ______
समानार्थकशब्दान् लिखत ।
अर्णवः - ______
समानार्थकशब्दान् लिखत ।
धनवान् - ______
विरुद्धार्थकशब्दान् लिखत ।
विपुलम् x ______
विरुद्धार्थकशब्दान् लिखत ।
बहुमूल्यम् x ______
विरुद्धार्थकशब्दान् लिखत ।
क्रेतुम् x ______
मेलनं कुरुत।
विशेषणम् | विशेष्यम् |
विपुलम् | श्रेष्ठी |
श्रीमान् | धाम्ना |
अनल्पेन | लोचनाभ्याम् |
निरिच्छ: | सार्थवाहः |
धनवान् | धनम् |
अधिकतमम् | सुदासः |
प्रसादवर्षिभ्याम् | नीरजम् |
हस्तस्थम् | मूल्यम् |