English

मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत- अहम् आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-

अहम् आकाशमार्गेण अन्यत्र गन्तुम् ______।

Options

  • अभिनन्दति

  • भक्षयिष्यामः

  • इच्छामि

  • वदिष्यामि

  • उड्डीयते

  • प्रतिवसित

  • स्म

MCQ
Fill in the Blanks

Solution

अहम् आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि

shaalaa.com
दुर्बुद्धि: विनश्यति
  Is there an error in this question or solution?
Chapter 2: दुर्बुद्धि: विनश्यति - अभ्यासः [Page 10]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 2 दुर्बुद्धि: विनश्यति
अभ्यासः | Q 4. (ङ) | Page 10

RELATED QUESTIONS

एकपदेन उत्तरत-

कूर्मस्य किं नाम आसीत्?


एकपदेन उत्तरत-

कूर्मः केन मार्गेण अन्यत्र गन्तुम् इच्छति?


एकपदेन उत्तरत-

लम्बमानं कूर्मं दृष्ट्वा के अधावन्?


अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत-

  कः कथयति कं प्रति कथयति
अहं भवद्भ्यां सह आकाशमार्गेण गन्तुम् इच्छामि।
______ ______

अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत-

  कः कथयति कं प्रति कथयति
अत्र क: उपाय:? ______ ______

अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत-

  कः कथयति कं प्रति कथयति
अहम्‌ उत्तरं न दास्यामि।
______ ______

मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-

हंसाभ्यां सह कूर्मोऽपि ______ ।


मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-

यः हितकामानां सुहृदां वाक्यं न ______।


मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-

एकः कूर्मः अपि तत्रैव ______ स्म।


मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-

वयं गृहं नीत्वा कूर्मं ______।


कच्छपः कम् उपायं वदति?


लम्बमानं कूर्मं दृष्ट्वा पौराः किम् अवदन्?


घटनाक्रमानुसारं वाक्यानि लिखत-

(क) कूर्मः हंसयोः सहायता आकाशमार्गेण अगच्छत्।
(ख) पौरा: अकथयन्-वयं पतितं कूर्मं खादिष्यामः।
(ग) कूर्मः हंसौ च एकस्मिन् सरसि निवसन्ति स्म।
(घ) केचित् धीवराः सरस्तीरे आगच्छन्।
(ङ) कूर्मः अन्यत्र गन्तुम् इच्छति स्म।
(च) लम्बमानं कूर्मं दृष्ट्वा पौरा: अधावन्।
(छ) कूर्मः आकाशात् पतितः पौरै: मारितश्च।
(ज) 'वयं श्वः मत्स्यकूर्मादीन् मारयिष्यामः' इति धीवराः अकथयन्।

सर्वदा कुत्र सुखम्?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×