English

मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत- पुस्तके - - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-

पुस्तके - ______

Options

  • ग्रन्थे

  • कोकिलः

  • गरुडः

  • परिश्रमेण

  • कथने

MCQ
Fill in the Blanks

Solution

पुस्तके - ग्रन्थे

shaalaa.com
सूक्तिस्तबकः
  Is there an error in this question or solution?
Chapter 8: सूक्तिस्तबकः - अभ्यासः [Page 50]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 8 सूक्तिस्तबकः
अभ्यासः | Q 5.3 | Page 50

RELATED QUESTIONS

सर्वान् श्लोकान् सस्वरं गायत।


श्लोकांशान् योजयत-

तस्मात् प्रियं हि वक्तव्यं सर्वे तुष्यन्ति जन्तवः।
गच्छन् पिपीलको याति जीवने यो न सार्थकः।
प्रियवाक्यप्रदानेन को भेदः पिककाकयोः।
किं भवेत् तेन पाठेन योजनानां शतान्यपि।
काकः कृष्णः पिकः कृष्णः वचने का दरिद्रता।

प्रश्नानाम् उत्तराणि लिखत-

सर्वे जन्तवः केन तुष्यन्ति?


प्रश्नानाम् उत्तराणि लिखत-

पिककाकयोः भेदः कता भवति?


प्रश्नानाम् उत्तराणि लिखत-

कः गच्छन् योजनानां शातन्यपि याति?


प्रश्नानाम् उत्तराणि लिखत-

अस्माभिः किं वक्तव्यम् ?


उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-

काकः कृष्णः न भवति।


उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-

अस्माभिः प्रियं वक्तव्यम्। 


उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-

वैनतेयः पशुः अस्ति।


उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-

 वचने दरिद्रता कर्त्तव्या।


मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-

वचने - ______


मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-

उद्यमेन - ______


मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-

पिकः - ______


विलोमपदानि योजयत-

सार्थकः आगच्छति
कृष्णः श्वेतः
अनुक्तम् सुप्तस्य
गच्छति उक्तम्
जागृतस्य निरर्थकः

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×