English

उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत- वैनतेयः पशुः अस्ति। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-

वैनतेयः पशुः अस्ति।

Options

  • आम्

MCQ
True or False

Solution

वैनतेयः पशुः अस्ति।-

shaalaa.com
सूक्तिस्तबकः
  Is there an error in this question or solution?
Chapter 8: सूक्तिस्तबकः - अभ्यासः [Page 49]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 8 सूक्तिस्तबकः
अभ्यासः | Q 4. (घ) | Page 49

RELATED QUESTIONS

प्रश्नानाम् उत्तराणि लिखत-

सर्वे जन्तवः केन तुष्यन्ति?


प्रश्नानाम् उत्तराणि लिखत-

पिककाकयोः भेदः कता भवति?


प्रश्नानाम् उत्तराणि लिखत-

कः गच्छन् योजनानां शातन्यपि याति?


उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-

काकः कृष्णः न भवति।


उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-

अस्माभिः प्रियं वक्तव्यम्। 


उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-

वसन्तसमये पिककाकयोः भेदः भवति।


उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-

 वचने दरिद्रता कर्त्तव्या।


मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-

वचने - ______


मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-

वैनतेयः - ______


मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-

पुस्तके - ______


मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-

उद्यमेन - ______


मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-

पिकः - ______


विलोमपदानि योजयत-

सार्थकः आगच्छति
कृष्णः श्वेतः
अनुक्तम् सुप्तस्य
गच्छति उक्तम्
जागृतस्य निरर्थकः

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×