English

प्रश्नानाम् उत्तराणि लिखत- सर्वे जन्तवः केन तुष्यन्ति? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

प्रश्नानाम् उत्तराणि लिखत-

सर्वे जन्तवः केन तुष्यन्ति?

One Line Answer

Solution

सर्वे जन्तवः प्रियवाक्येनप्रदानेन तुष्यन्ति।

shaalaa.com
सूक्तिस्तबकः
  Is there an error in this question or solution?
Chapter 8: सूक्तिस्तबकः - अभ्यासः [Page 49]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 8 सूक्तिस्तबकः
अभ्यासः | Q 3. (क) | Page 49

RELATED QUESTIONS

सर्वान् श्लोकान् सस्वरं गायत।


श्लोकांशान् योजयत-

तस्मात् प्रियं हि वक्तव्यं सर्वे तुष्यन्ति जन्तवः।
गच्छन् पिपीलको याति जीवने यो न सार्थकः।
प्रियवाक्यप्रदानेन को भेदः पिककाकयोः।
किं भवेत् तेन पाठेन योजनानां शतान्यपि।
काकः कृष्णः पिकः कृष्णः वचने का दरिद्रता।

प्रश्नानाम् उत्तराणि लिखत-

कः गच्छन् योजनानां शातन्यपि याति?


प्रश्नानाम् उत्तराणि लिखत-

अस्माभिः किं वक्तव्यम् ?


उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-

वसन्तसमये पिककाकयोः भेदः भवति।


उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-

वैनतेयः पशुः अस्ति।


मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-

वचने - ______


मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-

वैनतेयः - ______


मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-

पुस्तके - ______


मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-

उद्यमेन - ______


मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-

पिकः - ______


विलोमपदानि योजयत-

सार्थकः आगच्छति
कृष्णः श्वेतः
अनुक्तम् सुप्तस्य
गच्छति उक्तम्
जागृतस्य निरर्थकः

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×