Advertisements
Advertisements
Question
प्रश्नानाम् उत्तराणि लिखत-
सर्वे जन्तवः केन तुष्यन्ति?
One Line Answer
Solution
सर्वे जन्तवः प्रियवाक्येनप्रदानेन तुष्यन्ति।
shaalaa.com
सूक्तिस्तबकः
Is there an error in this question or solution?
APPEARS IN
RELATED QUESTIONS
सर्वान् श्लोकान् सस्वरं गायत।
श्लोकांशान् योजयत-
क | ख |
तस्मात् प्रियं हि वक्तव्यं | सर्वे तुष्यन्ति जन्तवः। |
गच्छन् पिपीलको याति | जीवने यो न सार्थकः। |
प्रियवाक्यप्रदानेन | को भेदः पिककाकयोः। |
किं भवेत् तेन पाठेन | योजनानां शतान्यपि। |
काकः कृष्णः पिकः कृष्णः | वचने का दरिद्रता। |
प्रश्नानाम् उत्तराणि लिखत-
कः गच्छन् योजनानां शातन्यपि याति?
प्रश्नानाम् उत्तराणि लिखत-
अस्माभिः किं वक्तव्यम् ?
उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-
वसन्तसमये पिककाकयोः भेदः भवति।
उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-
वैनतेयः पशुः अस्ति।
मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-
वचने - ______
मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-
वैनतेयः - ______
मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-
पुस्तके - ______
मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-
उद्यमेन - ______
मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-
पिकः - ______
विलोमपदानि योजयत-
क | ख |
सार्थकः | आगच्छति |
कृष्णः | श्वेतः |
अनुक्तम् | सुप्तस्य |
गच्छति | उक्तम् |
जागृतस्य | निरर्थकः |