English

पुरुषः एकवचनम् द्विवचनम् बहुवचनम् यथा- प्रथमपुरुषः पठिष्यति पठिष्यतः पठिष्यन्ति प्रथमपुरुषः ______ ______ मरिष्यन्ति - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- प्रथमपुरुषः पठिष्यति पठिष्यतः पठिष्यन्ति
प्रथमपुरुषः ______ ______ मरिष्यन्ति
Fill in the Blanks

Solution

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मरिष्यति मरिष्यतः मरिष्यन्ति
shaalaa.com
समवायो हि दुर्जयः
  Is there an error in this question or solution?
Chapter 11: समवायो हि दुर्जयः - अभ्यासः [Page 64]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 11 समवायो हि दुर्जयः
अभ्यासः | Q 5. (क) 2. | Page 64

RELATED QUESTIONS

गजः केन शाखाम् अत्रोटयत्?


काष्ठकूटः चटकां कस्याः समीपम् अनयत्?


मक्षिकायाः मित्रं कः आसीत्?


रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-

कालेन चटकायाः सन्ततिः जाता।


रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-

गजस्य वधेनैम मम दुःखम् अपसरेत्।


मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-

तृषार्तः गजः जलाशयं ______।


मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-

गजः गर्ते ______।


मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-

काष्ठकूटः तां मक्षिकायाः समीपं ______।


चटकायाः विलापं श्रुत्वा काष्ठकूटः तां किम् अपृच्छत?


चटकायाः काष्ठकूटस्य च वार्तां श्रृत्वा मक्षिका किम् अवदत्?


मेघनादः मक्षिकां किम् अवदत्?


चटका काष्ठकूटं किम् अवदत्?

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- मध्यमपुरुषः गमिष्यसि गमिष्यथः गमिष्यथ
मध्यमपुरुषः ______ धाविष्यथः ______

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- मध्यमपुरुषः गमिष्यसि गमिष्यथः गमिष्यथ
मध्यमपुरुषः ______ ______ क्रीडिष्यथ

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- उत्तमपुरुषः लेखिष्यामि लेखिष्यावः लेखिष्यामः
उत्तमपुरुषः ______ हसिष्यावः ______

उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-

अवसत् -______


वयं संस्कृतम् ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×