Advertisements
Advertisements
Question
रेखाङ्कितपदानी आधृत्य प्रश्ननिर्माणं कुरुत |
निपुणं निरूप्यमाण: लव: मुखचन्द्रेण सीतया संवदत्येव।
Solution
निपुणं निरूप्यमाण: लव: मुखचन्द्रेण कस्याः संवदत्येव?
APPEARS IN
RELATED QUESTIONS
'उत्तररामचरितम् ' इति नाटकस्य रचयिता क:?
नेपथ्ये कोलाहलं श्रुत्वा जनक: कि कथयति?
लव: रामभद्रं कथमनुसरति?
बटव: अश्वं कथं वर्णयन्ति?
रेखाङ्कितपदानी आधृत्य प्रश्ननिर्माणं कुरुत |
अश्वेमध इति नाम क्षात्रियाणाम् महान् उत्कर्षनिकष:।
रेखाङ्कितपदानी आधृत्य प्रश्ननिर्माणं कुरुत |
हे बटवः! लोष्ठे: अभिध्नन्त: उपनयत एनम् अश्वम्।
रेखाङ्कितपदानी आधृत्य प्रश्ननिर्माणं कुरुत |
उत्पथै: मम मन: पारिप्लवं धावति।
रेखाङ्कितपदानी आधृत्य प्रश्ननिर्माणं कुरुत |
अतिजवेन दूरमतिक्रान्त: स चपल: दृश्यते।
हिन्दीभाषया सप्रसङ्गव्याख्यां कुरूत ।
सर्वक्षत्रपरिभावी महान् उत्कर्षनिकष:।
हिन्दीभाषया सप्रसङ्गव्याख्यां कुरूत ।
किं व्याख्यानैर्व्रजति स पुनर्दूरमेह्यिहि याम:।
हिन्दीभाषया सप्रसङ्गव्याख्यां कुरूत ।
सुलभसौख्यमिदानीं बालत्वं भवति।
अधोलिखितानि कथनानि क: कं प्रति कथयति |
अस्ति ते माता? स्मरसि वा तातम्? ______
अधोलिखितानि कथनानि क: कं प्रति कथयति |
सोऽयमधुनाऽस्माभि: स्वयं प्रत्यक्षीकृतः। ______
अधोलिखितानि कथनानि क: कं प्रति कथयति |
इतोऽन्यतो भूत्वा प्रेक्षामहे तावत्पलायमानं दीर्घायुषम्। ______
अधोलिखितानि कथनानि क: कं प्रति कथयति |
धिक् चपल! किमुक्तवानसि। ______
अधोलिखितवाक्यानां रिक्तस्थानानि निर्देशानुसारं पूरयत |
क एष "रामभद्रस्य मुग्धललितैरडैंर्दारकोऽस्माकं लोचने ______ (क्रियापदेन)
अधोलिखितवाक्यानां रिक्तस्थानानि निर्देशानुसारं पूरयत |
एष ______ मे सम्मोहनस्थिरमपि मन: हरति। (कर्तृपदेन)
अधोलिखितवाक्यानां रिक्तस्थानानि निर्देशानुसारं पूरयत |
______! इतोऽपि तावदेहि! (सम्बोधनेन)
अधोलिखितवाक्यानां रिक्तस्थानानि निर्देशानुसारं पूरयत |
' अश्वोऽश्व' ..................... नाम पशुसमाम्नाये सांग्रामिके च पठयते। ( अव्ययेन)
अधोलिखितवाक्यानां रिक्तस्थानानि निर्देशानुसारं पूरयत |
एष वो लवस्य ______ प्रणामपर्याय: (करणपदेन )
अध: समस्तपदानां विग्रहा: दत्ता:। उदाहरणमनुसृत्य समस्तपदानि रचयत, समासनामापि च लिखत-
उदाहरणम्- पशूनां समाम्नायः, तस्मिन् पशुसमाम्नाये-षष्ठी तत्पुरुष:
विनयेन शिशिर: ______ ______
अध: समस्तपदानां विग्रहा: दत्ता:। उदाहरणमनुसृत्य समस्तपदानि रचयत, समासनामापि च लिखत-
उदाहरणम्- पशूनां समाम्नायः, तस्मिन् पशुसमाम्नाये-षष्ठी तत्पुरुष:
दीर्घा ग्रीवा यस्य स: ______ ______
अध: समस्तपदानां विग्रहा: दत्ता:। उदाहरणमनुसृत्य समस्तपदानि रचयत, समासनामापि च लिखत-
उदाहरणम्- पशूनां समाम्नायः, तस्मिन् पशुसमाम्नाये-षष्ठी तत्पुरुष:
मुखम एव पुण्डरीकम् ______ ______
अध: समस्तपदानां विग्रहा: दत्ता:। उदाहरणमनुसृत्य समस्तपदानि रचयत, समासनामापि च लिखत-
उदाहरणम्- पशूनां समाम्नायः, तस्मिन् पशुसमाम्नाये-षष्ठी तत्पुरुष:
पुण्य: चासौ अनुभाव ______ ______
अध: समस्तपदानां विग्रहा: दत्ता:। उदाहरणमनुसृत्य समस्तपदानि रचयत, समासनामापि च लिखत-
उदाहरणम्- पशूनां समाम्नायः, तस्मिन् पशुसमाम्नाये-षष्ठी तत्पुरुष:
न स्खलितम् ______ ______
अधोलिखितपारिभाषिकशब्दानां समुचितार्थेन मेलनं कुरूत-
(क) | नेपथ्ये | (क) | नेपथ्ये |
(ख) | आत्मगतम् | (ख) | आत्मगतम् |
(ग) | प्रकाशम् | (ग) | प्रकाशम् |
(घ) | निरूप्य | (घ) | निरूप्य |
(ङ) | उत्सडेन गृहीत्वा | (ङ) | उत्सडेन गृहीत्वा |
(च) | प्रविश्य | (च) | प्रविश्य |
(छ) | सगर्वम् | (छ) | सगर्वम् |
(ज) | स्वगतम् | (ज) | स्वगतम् |
पाठमाश्रत्य हिन्दीभाषया लवस्य चारित्रिकवैशिष्ट्यं लिखत |
अधोलिखितेषु श्लोकेषु छन्दोनिर्देश: क्रियताम्-
महिम्नामेतस्मिन् विनयशिशिरो मौग्ध्यमसृणो।
अधोलिखितेषु श्लोकेषु छन्दोनिर्देश: क्रियताम्-
वत्सायाश्च रघूद्वहस्य च शिशावमिस्मत्रभिव्यज्यते।
अधोलिखितेषु श्लोकेषु छन्दोनिर्देश: क्रियताम्-
पश्चात्पुच्छं वहति विपुलं तच्च धुनोत्यजस्त्रम ।
पाठमाश्रित्य उत्प्रेक्षालङ्कारस्य उपमालङ्कारस्य च उदाहरणं लिखत |
अधोलिखितानि कथनानि क: कं प्रति कथयति |
वत्सायाश्च रघूद्वहस्य च शिशावस्मित्नभिव्यज्यते। ______